SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ * * * * * * ** हारकम् ।। ७९ ।। उद्वाह्यापि न योग्यैषा, सव्याजप्रीतिदर्शिनी । सुधाकुम्भोऽपि सन्त्याज्यो, यदि स्याद्विषमिश्रितः ॥ ८० ॥ स्वामिश्रीतिलताभेदी, विरक्तो यदि सेवकः । पदे पदे च सोऽप्यत्र, परमापत्तिहेतुकः ।। ८१ ।। प्राणभूता प्रिया चेत्स्याद्विरूपपथयायिनी । मरणं शरणं तत्र, ससर्पगृहवासवत् ।। ८२ ।। न यत्र सरला प्रीतिर्न, प्रीतिवचनक्रमः । गृहवासेन तेनालं कुमित्रेणेव भिना ||८३ || विमुच्यातः कनीमेनां, यावः स्वनगरों प्रति । सदम्भप्रीतिभावानां त्यागेऽपि न च दोषता ॥ ८४ ॥ नानाव्यञ्जनपाका सरसं मधुरं मृदु । भोजनं विफलं मन्ये, विनाऽऽत्मरुचिमन्तरा ।। ८५ ।। उदीर्येति मनोभावं, याबद्जन्तुभि एप सः । करे धृत्वा च तं तावद्बोधयामास सत्सखा ॥ ८६ ॥ स्वयं स्वीकृतकार्याणां पालनं धर्म एव च । उल्लङ्घनमतस्तेषां नोचितं महतामिह ॥ ८७ ॥ नम्यांघ्रिगुरुपादैश्व, स्वीकृतं वस्तु यद्भवेत् । तत्यागकरणं हन्त, महादोषनिबन्धनम् ॥ ८८ ॥ विक्रीणन्तु स्वयं ते हि, यच्छन्तु दयया तथा । प्रमाणञ्च सतां तद्धि, गतिर्नान्याऽत्र विद्यते ॥ ८९ ॥ अञ्जनायां परं मित्र, नास्ति दोषलवोऽपि च । मुधादोषप्रदानेन, निजात्मैव विगोप्यते ||१०|| अनालोडित कार्यस्य, मनसो वाऽपरस्य च । क्रियते तत्र चेद्रेकाऽज्ञात्वा भावं नु मूर्खता ॥ ९१ ॥ महात्मानौ कीर्तिमन्तौ दृढसन्धौ मनस्विनौ । अञ्जनायास्तथा ते च पितरौ भुवि विश्रुतौ ॥ ९२ ॥ तन्निर्धारितसत्कार्यमनादृत्य सखे यदि । गम्यते त्वयि वैयात्यं, धास्यति चिरसंस्थितिम् ||९३ || वैयात्येन तथाऽनेन, कथञ्जिद्वेषिनो सखे । उत्तमान्वयजातेभ्यो, वैयात्यं न च रोचते || १४ || पितरावपि ते मान्यौ, तव कृत्येन साम्प्रतम् । लञ्जिष्यतस्ततो मुञ्च, हठतां कार्य घातिनीम् ।। ९५ ।। बन्धो ! स एव सत्पुत्रो, येन वंशः प्रकाश्यते । एकः श्रीखण्डवृक्षेण, वनं विश्वं सुगन्धितम् ॥ ९६ ॥ हितोप्रियमित्रस्य, विवेकी पवनञ्जयः । तस्थौ तत्र दधत्स्वान्ते, निजापमानशल्यताम् ॥९७॥ निर्णीतवासरे भूयः, पूरयन्निव वावाञ्छितम् । पवनाञ्जनयोर्जज्ञे परिणयमहोत्सवः ॥ ९८ ॥ वरवध्वोस्तदा शान्त्या निष्पन्ने पाणिपीडने । बभूवुर्मुदिताः सर्वे, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034745
Book TitleAnjanasundari Charitram
Original Sutra AuthorN/A
AuthorMuktivimalgani
PublisherMuktivimal Jain Granthmala
Publication Year1951
Total Pages60
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy