SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ अञ्जना० चरित्रम् प्रथम गुच्छ त्रुट्यन्मूलशिफः शाखी, सुच्छायः किमु सेव्यते ॥ ५९॥ शीतला सपना छायाऽपरार्द्धस्य न सम्मता ।अचिरक्षयहेतुत्वाद्दशैं चेन्दुकला यथा ॥ ६० ॥ श्रुता किं न च ते पूर्व, सचिवोक्तिरियं सखि !। अल्पायुः सर्वथा सोऽस्ति, विद्युत्प्रभकुमारकः ॥६१।। अल्पायुषा समं तेन कुमार्याः पाणिपीडनम् । शस्यते वद भोस्तथ्यं, त्वमेव चतुराशये! ॥६२॥ अवधीयैव तद्वाणी, मिश्रिकोवाच मानिनी। मूढाऽसि नितरां मन्ये, मन्दबुद्धितया सखि ! ॥६३।। अणुरपि सुधाबिन्दुर्वरीयानिह गण्यते । महदपि विषंम्बाले । निन्द्यमेवातिहेतुतः ॥६४ ॥ निशम्येति तयोरुक्तिं, स्वस्वकोद्गारसूचिकाम् । पवनः पवनोज्जेता दध्याविति हृदन्तरे ॥६५।। अञ्जनैषा हृदा मन्ये, विद्युत्प्रभं हि वाञ्छसि। प्रकव्यति मौनं हि, भावमस्याः तकं प्रति ॥६६॥ मदनुरागिणी चेत्स्यादियं, खञ्जनलोचना । निवार्यते कथं नैषा, मिश्रिका मद्विरोधिनी ॥६७। विचिन्त्येति महाध्वान्ते, रात्रिश्चर इवापरः । प्रवृद्धमन्युरक्ताक्षः, पाणावसिं विकृष्य च ॥६८।। भीषयन्निव लोकत्रिं, कम्पयन्निव मेदिनीम् । आविर्बभूव चण्डात्मा, काल मूर्तिधरस्त्वरा ॥६९॥ वृणुते या तडित्कान्तं, परिणेतुं समं तथा । तेन या चेहते मूर्ना, छिद्यते मयका तयोः ।।७०॥ व्यालपनिति कोपेन, यावदुद्राव तत्पुरः । तावत्तद्वाहुदण्डञ्च, गृहीत्वा प्रहितो जगौ ॥७१ ॥ विवेकबुद्धिहर्तारं, कुलमानादिलोपिनम्। धिक् कामं येन विज्ञोऽपि, जन्तुखि विडम्ब्यते ॥७२।। भो मित्र नच जानासि, वृद्धानां वचनं ह्यदः। सापराधाऽपि नो वध्या, गौरिख वामलोचना ।। ७३ ॥ अञ्जना सर्वथा सौम्य ! निर्दोषा प्रिय ! वर्तते निषेधिता सखीनैव त्रपया केवलं तया ॥७४॥ कामं त्वामेव सा साध्वी, हृदा कामयते सखे ! । मुश्च कोपं वधे बुद्धि त्यज सुन्दर ! सुन्दर ! ७५।। अरौत्सीत्तद्वधादेवं, प्रहसितस्तडित्प्रभम् । अन्यथा मूलनाशेन, कुतः स्वादुफलोदयः ॥७६।। कम्पमानतनुः क्रुद्धो रक्ताक्षो मलिनाननः । पवनो व्यथितस्वान्तः, स्कन्धावारमुपाययौ ।।७७॥ चिन्तासन्तापसन्तप्तो, विनिद्रो विकलेन्द्रियः। कथञ्चिद्यापयामास, रजनी त्रियुगीमिव ।।७८॥ तमोभिदि दिवानाथे, दिशि चन्द्रयामुपागते । मित्रं हसितमाहासौ, चित्तखेदाप Ye Re Ye Re Ye * * *ER NEHATEE । ॥ ३ ॥ R Shree Sudhammaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034745
Book TitleAnjanasundari Charitram
Original Sutra AuthorN/A
AuthorMuktivimalgani
PublisherMuktivimal Jain Granthmala
Publication Year1951
Total Pages60
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy