________________
अञ्जना०
चरित्रम्
प्रथम गुच्छः
॥२॥
张馨器端端樂器樂器器樂器器等藥器端端端樂器器端端端端端
नृपः। आकृत्या द्वाविमौ मन्ये, कुलीनौ रूपशालिनौ ॥ २० ॥ तन्मध्ये कतमो मन्त्रिनञ्जनापाणिपीडनम् । अश्चतीति वद प्राह, सचिवोऽपि नताञ्जलिः ॥२१॥ विद्युत्कान्तिस्यं स्वामिन् , विद्युत्प्रभकुमारकः। अष्टादशाब्ददेशीयो, मोक्षमेष्यति निर्भयम्॥२२॥ नैमित्तिकः पुरा कश्चित्प्राहेति प्रति मां प्रभो !। प्रह्लादतनुजन्माङयश्चिरायुः पवनञ्जयः॥२३॥ वायुवेगी वरस्तस्मादेष एव परन्तपः। अञ्जनासुन्दरीयोग्यो, देया साऽस्य सुता मुदा ॥ २४ ॥ इतो विद्याधराधीशाः, स्वपरिग्रहमण्डिताः । नन्दीश्वरमहाद्वीप-वरयात्रा कृते ययुः ॥ २५ ॥ महेन्द्रपृथिवीपाल-मृक्षाणामिव भास्करम् । तेजो-भिरुज्वलैः स्वस्य, हरन्तं क्लेशतैमिरम् ।। २६ ॥ मन्दं मन्दं प्रयान्तं तं, गजराजमिवाऽपरम् । पप्रच्छ भूपप्रह्लादः समयज्ञः कुलोचितम् ॥ २७ ॥ अञ्जनासुन्दरी राजन् , राजन्ती तेऽस्ति पुत्रिका । देहि तां मम पुत्रस्य, पवनञ्जय संज्ञिनः ॥ २८ ॥ महेन्द्रोऽपि महीपालस्तद्वचो हृदि धारयन् । तुतोषाऽतिसुतादाने, हिमाद्रिरिव शूलिने ॥ २९ ॥ तत्सुतेन सुतोद्वाह - विचारोऽस्य पुराऽभवत् । प्रार्थनाऽस्य परञ्जज्ञे, निमित्तफलदर्शिनी ॥३०॥ अद्यतस्तृतीये घस्र, मानसाख्ये सरोवरे । विवाहो भवितेत्युक्त्वा, जग्मतुस्तौ निजालयम् ।। ३१ ॥ महीयसा महेनैव, कार्याणि महतामिह । करपीडनसम्भारा, जाताश्चोभयपक्षगाः॥ ३२॥ महेन्द्र अपि प्रह्लाद, उभावपि महीश्वरौ । मुदितौ तत्सरस्तीरे, सकुटुम्बौ समागतौ ॥ ३३॥ निवासाञ्चक्रतुस्तत्र, मनोज्ञदूष्यनिर्मितान् । दन्तिघोटकसेनाभिः, शोभितान् विश्वतस्तथा ॥३४॥ मित्रं प्रहसितं तत्र, कालवित्पवनञ्जयः । विश्रम्भालयमापृच्छ-दात्मानमिव चापरम् ॥ ३५ ॥ अञ्जनासुन्दरी मित्र ! कीदृशी किमु वीक्षिता । सखायमन्तरा चान्यः, कः परस्तथ्यमावदेत् ।। ३६ ॥ ईषद्धास्य प्रसन्नास्यः, प्रसितः प्राह भोः ! सखे । रम्भादि स्वःपटुस्त्रीणां गणना का च तत्पुरः ॥ ३७॥ नागगन्धर्वयक्षाणां, कुमार्यस्तजिता हताः । मन्ये निश्वासधूमेन, मलिनास्याः प्रतिक्षणम् ।। ३८॥ निरुपमामतस्तस्या, रूपलावण्यसन्ततिम् । मुहुर्दष्ट्रवाऽपि को वाग्मी, वर्णयेद्वाङमन पराम् ॥३९॥ निशम्य
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com