SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ 際端端端端端端端端端端端蒂露露器聯聯端端器端游除器染染等 सर्वद्वीपशिरोरत्नं जम्बूद्वीपोऽस्ति भासुरः । यत्राऽस्ति भरतक्षेत्रं, क्षेत्रराजिविराजितम् ॥१॥ दक्षिणोत्तरयोर्मध्ये, क्षेत्रयोरति सौम्ययोः । विद्यते गिरिचताढ्यो, विद्याधरनिषेवितः ॥ २॥ यत्रादित्यपुरीजेत्-पुरमादित्यसंज्ञकम् । सर्वर्तुसुखदं भाति, दिव्यचिपूरितान्तरम् ॥३॥प्रल्हाद इव प्रह्लादः, प्रजावारिजभास्करः । आसीद्यत्र महीपालो, राज्ञी केतुमती सती ॥४॥ पवनञ्जयनामाऽभूत्सुतस्तत्कुक्षिसम्भवः । बलेनावस्थानेन मातरिश्वेव यो जयी ॥५॥ तदानीं भरतक्षेत्रे, सिन्धुपकण्ठवतिनि । दन्तिशैले पुरश्चासीन्माहेन्द्रपु मुज्ज्वलम् ॥६॥सुत्रामेव प्रभूतद्धि-महेन्द्रनामलालितः। विद्याधरधराधीश-स्तत्रासीद्रतिपोपमः॥७॥ज्योत्स्नेव शान्तिपीयूष चर्पिणी हृदयङ्गमा । हृदयसुन्दरी तस्य, प्रियाऽऽसीत्प्रीतिमन्दिरम्॥ ८॥अभिधेयगुणश्लाघाः, कुमारा इव नाकिनाम् अरिन्दम मुखास्तस्याः शतपुत्राश्च जज्ञिरे॥९॥ तदुपरि कनी चैका, सर्वावयवसुन्दरी। अञ्जना सुन्दरी चाभूद्विरिञ्चिसृष्टितः परा ॥१०॥ कलेव शशिनोदशैं, प्राप्यासौ गतशैशवा । प्राप्तयौवनसाम्राज्या, शुशुभेऽखिलमोहिनी ॥ ११ ॥ दर्पपादपमारूढा, माधवीमिव तां पिता । विलोक्य पदमाधत्त, वरचिन्ता च तद्बुदि ॥१२॥ इङ्गितज्ञास्ततः प्रादुर्मन्त्रिणो मौलिपाणयः । युवविद्याधराणां हि, नामानि बहुसङ्ख्यया ॥१२॥ विनाऽऽकृतिमसौ भूपो, न चाऽनुष्यत नासतः। ऋते शब्दार्थबोधेन, विद्वानिव विलक्षणः ॥ १३ ॥ भूयो भूपनिदेशेन, सचिवैः प्रौढबुद्धिभिः । विद्याधरकुमाराणां, समग्राणां यथास्थितम् ॥ १४ ॥ विचित्रचित्रपट्टेषु, तद्रूपश्च पृथक् पृथक् । आलेख्थानीय भूपस्य, दर्शितास्तेऽपि पेशलाः॥ युग्मम् ॥॥१५॥आसीत्कश्चिद्धिरण्याभो, विद्याधरमहीपतिः भार्या च सुमना यस्य, विद्युत्प्रभसुतस्तथा ॥ १६॥ एवं प्रह्लादभूपस्य, पवनञ्जयकुमारकः । आस्तां यौ रूपसौर्याम्याञ्जयन्तगुहकाविव ।। १७ ॥ एकदा च तयोः कश्चित्सचिवचारुकाकृतिम् । विलिख्य पट्टके साधु-धुरि राज्ञस्त्वदर्शयत् ॥१८॥ चित्रपट्टे तयो रूपं, कन्दर्प शशिनोरिख । वीक्ष्य विद्याधराधीशो, निनिमेषी क्षणं बभौ ॥१९॥ प्रसन्नवदनाम्भोजः प्राहेति मन्त्रिणं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034745
Book TitleAnjanasundari Charitram
Original Sutra AuthorN/A
AuthorMuktivimalgani
PublisherMuktivimal Jain Granthmala
Publication Year1951
Total Pages60
LanguageSanskrit
ClassificationManuscript
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy