SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ THE TEXTS (३) श्रोवरकाण-पार्श्वनाथ-स्तोत्रम् श्री-हेमविमलसरि-कृतम् । श्रेयोमहोदयलतावनयौवनश्री ___ सम्प्राप्तिमाधवमगाधतरं महिम्ना । पार्श्वप्रभुं स्तवयुगैकपदैः समस्या बन्धानवीमि वरकाणपुरीगिरीशम् ॥१॥ कल्याणमन्दिरमुदारमवद्यभेदि' पादाम्बुजं त्रिजगतीश तव स्तवीमि । अम्भस्तरङ्गनिकरैः स्नपितं मिषेण भक्तामरप्रणतमौलिमणिप्रभाणाम् ॥२॥ यस्य स्वयं सुरगुरुगरिमाम्बुराशेः' प्रज्ञानिधिन हि विभुर्गदितुं गुणौघम् । अर्णवायितगुणं परमेष्ठिवर्गे स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥३॥ सामान्यतोऽपि तव वर्णयितुं स्वरूप-' ___ मज्ञः कथं स्तुतिविधौ प्रभवेयमीश । सङ्क्रान्तमप्सु शशिनं निशि वा विना ___ मन्यः क इच्छति जनः सहसा ग्रहीतुम् ॥४॥ मोहक्षयादनुभवन्नपि नाथ मयों मानातिगांस्तव गुणान्न हि चङ्क्रमीष्ट । प्राज्यप्रभुत्वपरमेश्वरमप्रगाह्य को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ॥५॥ Kalvinamandira stotra" st. la. K.2a. (4) B.2d. (5) K. 3a. (6) (2) "Bhaktamara-stotra" st. 12. B. 3d. (7). K.4a. 18) B.4a. (3) 105 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034743
Book TitleAncient Jaina Hymns
Original Sutra AuthorN/A
AuthorCharlotte Krause
PublisherOriental Institute
Publication Year1952
Total Pages184
LanguageEnglish
ClassificationBook_English
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy