SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ ANCIENT JAINA HYMNS अभ्युद्यतोऽस्मि तव नाथ जडाशयोऽपि भक्त्येरितः स्तुतिविधावुपहासदेऽपि । रागात्स्वशक्तिमविचिन्त्य हरिं कुरङ्गी नाभ्येति किं निजशिशोः परिपालनार्थम् ॥६॥ ये योगिनामपि न यान्ति गुणास्तवेश' स्तोतुं कथं चतुरता मम तान् समेतु । यद्वा त एव खलु यान्तु चिदाश्रयं मा मल्पश्रुतं श्रुतवतां परिहासधाम ॥७॥ आस्तामचिन्त्यमहिमा जिन संस्तवस्ते' दूरेऽस्तु दर्शनमपि प्रशमप्रशस्यम् । नाम्नाऽपि ते दुरितसन्ततिरन्तमेति सूर्यांशुभिन्नमिव शार्वरमन्धकारम् ॥८॥ हृवर्तिनि त्वयि विभो शिथिलीभवन्ति भव्याङ्गिनां भवशताजिर्तकर्मपाशाः । आत्मा श्रयेद्विमलतामिव शुक्तिसङ्गा न्मुक्ताफलद्युतिमुपैति ननूदबिन्दुः ॥९॥ मुच्यन्त एव मनुजाः सहसा जिनेन्द्र त्वत्सेवनादशुभकर्मभरेण भव्याः । तेषां च धाम शुचिरं विलसत्यपास्य पद्माकरेषु जलजानि विकाशभाजि ॥१०॥ (7) (1) K. a. (2) B. 5d. (3) K. 6a. (4) B. 6a. (5) K. Ta. (6) B. 70. K. Sa. (8) B.8d. (9) K. 9a. (10) B. 9d. 106 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034743
Book TitleAncient Jaina Hymns
Original Sutra AuthorN/A
AuthorCharlotte Krause
PublisherOriental Institute
Publication Year1952
Total Pages184
LanguageEnglish
ClassificationBook_English
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy