SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ANCIENT JAINA HYMNS मध्ये कोरिण्टकवनवने त्वं प्रतिष्ठानतोऽत्रा गत्यैकस्यां सपदि रजनौ योजनानां तु षष्टिम् । यागे जोहूयितहरिवरं बोधयित्वा स्वमित्रं स्वामिन् धर्मेऽनशनविधिनाऽजीगमः स्वर्गलोकम् ॥१७ ॥ तद्गन्धर्वामरविरचिते श्रीमदश्वावबोधे तीर्थेऽस्मिंस्त्वच्चरणयुगलीपाविते साधुदत्तम् । शुश्रावैका वटशबलिका म्लेच्छबाणेन विद्धा निःशेषांहोहरणनिपुणं श्रीनमस्कारमन्त्रम् ॥ १८ ॥ मृत्वा साऽभूत्सुकृतवशतः सिंहलेशस्य पुत्री बुद्धा भूयोऽपि च भगुपुरेऽभ्योक्ततन्मन्त्रमाव्य । भीता पापात्कुगतिजनितात्सप्तशत्या तरण्डै. रेत्योभ्रे जिनगृहमिह त्वत्पदद्वन्द्वपूतम् ॥१९॥ त्वत्पूजायां भृशमवहिता ब्रह्मचर्यादिपुण्या न्यातन्वाना त्रिदशरमणीशानकल्पे बभूव । सम्यग्भावातिशयविहिता पर्युपास्तिस्त्वदीया किं किं दत्ते न सुखमतुलं कल्पवल्लीव पुंसाम् ॥ २०॥ यबुध्यन्ते प्रवरवचनाकर्णनात्पाणिवर्गा आश्चर्य तत्तव न हि जगद्बोधदायि जिनेन्द्र । ब्राम्यन्मीनश्चरमजलधौ कोऽपि कर्मानुभावा ज्जैनाकारं झपमपि समालोक्य बुद्धस्तु चित्रम् ॥२१॥ (1) Marginal gloss: पूर्वमियमभिधा वभूव । (2) Marginal gloss: श्रावकत्वे । 96 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034743
Book TitleAncient Jaina Hymns
Original Sutra AuthorN/A
AuthorCharlotte Krause
PublisherOriental Institute
Publication Year1952
Total Pages184
LanguageEnglish
ClassificationBook_English
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy