SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ THE TEXTS आकाशे ते रुचिरचमरश्रेणयो धर्मचक्रं भास्वत्सिंहासनमनुपमं पादपीठेन युक्तं । प्रौढच्छत्रत्रयमुरुतरश्रीकरत्नध्वजोऽन्हि न्यासे चामीकरनवपयोजानि दीप्रत्रिवपी ॥११॥ चातूरूप्यं तरुवरनतिय॑ङ्मुखा कण्टकाली वृक्षोऽशोकः समवसृतिभूव्यापकस्तापहर्ता । उच्चै दो ध्वनति गगने सर्वतो दुन्दुभीना मिष्टो वातः सकलशकुना दक्षिणावर्तचाराः ॥१२॥ वर्ष गन्धप्रवरपयसामिन्द्रियार्थानुकूल्य जानूत्सेधः कुसुमनिचयः केशरोमाद्यवृद्धिः । पावें सेवाविहितहृदया देवकोटिर्जघन्या देते विश्वेश्वर सुरकृता. विंशतिर्खेकहीना ॥१३॥ पन्चत्रिशद्वरतरगुणा वाचि संस्कारवृत्तौ दात्त्याद्यास्ते मनसि परमः कोऽप्युदासीनभावः । स्वामिन्नष्टोत्तरदशशती बाह्यसल्लक्षणानां सत्त्वादीनां वपुषि तु तथानन्त्यमाभ्यन्तराणाम् ॥१४॥ दीक्षाज्ञाने ह्यसितसितयोः पक्षयोः फाल्गुनस्य द्वादश्योस्ते; च्यवनमथ च श्रावणे पूर्णिमस्याम् । ज्येष्ठेऽष्टम्यां जनुरिन शितो; मुक्तिलाभो नवम्या मासन्विश्वप्रमदविधयेऽमूनि कल्याणकानि ॥१५॥ आसाथ जिन तनुमतामत्र संस्थो व्यपास्यन् संख्यातीतानपि च युगपत्संशयानेकवाचा । धर्म स्मात्थ त्रिभुवनगुरो पर्षदां द्वादशाना मग्लान्या द्विः प्रतिदिनमहो विष्टपानुग्रहस्ते ॥१६॥ 95 Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034743
Book TitleAncient Jaina Hymns
Original Sutra AuthorN/A
AuthorCharlotte Krause
PublisherOriental Institute
Publication Year1952
Total Pages184
LanguageEnglish
ClassificationBook_English
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy