SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ( २८६) सं० १६७० व० वै० सि० पंचम्यां बा० तेजबाई नाम्न्या श्रीपार्श्वनाथविध प्र० अंचलगच्छे श्रीविजयसेनसूरिभिः ॥ ( २८७ ) संवत् १६७१ व आगरा वास्तव्य......कल्याणसागरसूरिः...........। ( २८८ ) पातिसाहि श्री जहांगी(र)। १। ॥ ॐ ॥ श्री सिद्धेभ्यो नमः ॥ स्वस्ति श्री विष्णुपुत्रो निखिल गुणयुतः पारगो वीत. रागः । पायाद्वः क्षीणका सुरशिखरि समः [ कल्प ] २। तीर्थप्रदाने ॥ श्री श्रेयान् धर्ममूर्ति विकजनमनः पंकजे बिंबभानुः कल्याणांभाधिचंद्र सुर नरनिकरैः सेव्यमा ३ । नः कृपालुः ॥ १ ॥ ऋषभप्रमुखाः सर्वे गौतमाद्या मुनीश्वराः । पापकर्म विनिर्मुक्ताः क्षेमं कुर्वतु सर्वदा ।। २ ।। कुंर । ४ । पाल स्वर्णपालौ । धर्मकृत्य परायणौ । स्ववंशकुजमार्तडौ । प्रशस्तिलिख्यते तयोः । ३ । श्रीमति हायने रम्ये चद्रर्षि रस ५ । भूमिते । १६७१ षट् त्रिंशत्तिथौ शाके । १५३६ । विक्रमादित्यभूपतेः । ४ । राधमासे बसतौँ शुक्लायां तृतीया तिथौ । युक्ते तु ६ । रोहिणी तेन । निर्दोषगुरुवासरे । ५ । श्रीमदंचलगच्छाख्ये सर्वगच्छावतंसके । सिद्धान्ता ख्यातमार्गेण । राजिते विश्वविस्तृते । ६ । उग्रसे ७ । नपुर रम्ये । निरातके रमाश्रये प्रासादमंदिराकीर्णे । सद्ज्ञातौ झुपकेशके । ७ । लोढा गोत्रे विवश्वास्त्रिजगति सुयशा ब्रह्मवी ८ । र्यादियुक्तः श्री अंगाख्यातनामा गुरुवचनयुतः कामदेवादि तुल्यः । जीवाजीवादितत्त्वे पर रुचिरमतिर्लोकवर्गेषु यावज्जीया ९। श्चंद्रार्कबिंबं परिकरभृतकैः सेवितस्त्वं मुदाहि । ८ । लोढा सन्तानविज्ञातो । धनराजो गुणान्वितः । द्वादशवतधारी च । शुभ । (૨૮૬) નડીઆદના શ્રી શાંતિનાથજિનાલયની ધાતુમૂર્તિ ઉપરના લેખ. (૨૮૭) પટણા પાસે ફતુહાના દિગંબર જિનાલયની પાષાણની ખંડિત મૂર્તિ ઉપરને લેખ. (૨૮૮) આગરાના શ્રી ચિંતામણિ પાર્શ્વનાથજિનાલયની ૨ ફીટ લાંબી, ૨ ફીટ પહેલી સમરસ લાલરંગની શિલા ઉપરનો લેખ. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034742
Book TitleAnchalgacchiya Pratishtha Lekho Part 01 and 02
Original Sutra AuthorN/A
AuthorParshwa
PublisherAkhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
Publication Year1971
Total Pages288
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy