SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ (२८१ ) सं० १६५४ वर्षे माघ ० ९ रवौ श्रीअंचलगच्छे श्रीधर्ममूर्तिसूरीणामुपदेशेन श्रीश्रीमाली ज्ञातीय श्रे० रीडा भार्या कोडमदेकस्य भत्रीज श्रे० लद्वजी श्रे० भीमजीकेन श्रीश्रेयांसनाथ बिंब प्रतिष्ठापितं गांधी हांसा प्रतिष्ठायां अलाई ४२ वर्षे । ( २८२) सं० १६५४ मा० ५० ९ रवी श्रीअंचलगच्छे श्रीधर्ममूर्तिसूरि संततीय वंत्रास सं० डुंगरकेन श्रीसुपार्श्वबिंब प्रतिष्ठापि तं) गंधार प्रतिष्ठायां ।। ( २८३ ) ॐ नमो भगवते श्री पाश्र्वनाथाय नमः ॥ संवत् १८५९ (?) वर्षे माह सुदि ५ शुक्लपक्ष प्रतिपदा तिथौ सोमवासरे राठउड़ वंशे राउत श्रीउदयसिंह वारपत्राका नगर........राज्ये कुप श्रोत्रां......कीय सहिभिः ॥ श्रीविधिपक्ष मुख्याभिधान युगप्रधान श्रीमत् श्री धर्ममूर्तिसूरि अंचलगच्छीय समस्त श्रीसंघमें शांति श्रेयोर्थ श्रीपार्श्वनाथ प्रासाद कारितः । ( २८४ ) सं० १६६५ वर्षे उकेश वंशे सा० ठाकुरसी कु० प्र० क........प्रमुख श्रीसंधेन उ० श्रीविद्यासागर गणि शिष्येण श्रीविद्याशील गणि शिष्य वा० श्रीविवेकमेरु गणि शिष्य पं० श्री मुनिशीलगणि नित्यं प्रणमति । श्री अंचलगच्छे । ( २८५ ) संवत् १६६७ वर्षे श्रावण शुदि २ बुधे श्रीअंचलगच्छे पूज्य गच्छाधिराज श्री ५ श्रीधर्ममूर्तिसूरींद्र आचार्यश्रीः ॥ १॥ श्रीकल्याणसागरसूरीश्वरमुपदेशेन श्रीस्तंभतीर्थ वास्तव्य श्रीश्रामाल ज्ञातीय सोनी जिचंद भार्या विजलदे पुत्र सोनी जीवराज भ्रातृ सोनी संघजी लधुभ्राता सोनी देवकरण युतेन चतुर्विशति पट्टः कारापितः आत्मश्रेयोऽर्थे प्रतिष्ठितः श्रीसंघेन चिरं जीयात् । चातुर्मासिक श्री विद्यासागरोपाध्यायैः सपरिवारैः श्रीरस्तु कल्याणं भूयात् ॥ (૨૮૧) વડેદરાના શ્રી શાંતિનાથજિનાલય(જેઠીપળ)ની ધાતુમૂર્તિ ઉપરને લેખ. (૨૮૨) ખંભાતના શ્રી શાંતિનાથ જિનાલય(આરીપાડે)ની ધાતુમતિ ઉપરનો લેખ. (૨૮૩) બાડમેરના શ્રી પાર્શ્વનાથજીના મેટા મંદિરના સભામંડપને લેખ. (२८४) उमेरना श्री पाना2011 महिरन म. (૨૮૫) ખંભાતના શ્રી વાસુપૂજ્ય જિનાલય(નાગરવાડે)ની વીશી ઉપરને લેખ. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034742
Book TitleAnchalgacchiya Pratishtha Lekho Part 01 and 02
Original Sutra AuthorN/A
AuthorParshwa
PublisherAkhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
Publication Year1971
Total Pages288
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy