SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ( २७५) सं० १५९१ व० पोस व० ११ गुरौ श्री पत्तने उसवाल लघु शाखायां दो० टाउआ भा० लिंगी पु० लका भा० गुराई नाम्ना स्वश्रेयोर्थ पु० वीरपाल अमीपाल यु० अंचलगच्छे श्रीगुणनिधानसूरीणामु० कुंथुनाथ बिंब का० प्र० ( २७६ ) ___ संवत् १५९१ वर्षे वै० वदि ६ शुक्रे श्रीगंधार वास्तव्य प्राग्वाट ज्ञातीय सा० लषा भार्यया व्य० परबत पुन्या श्रा० झकू नाम्न्या सुत धर्मसिंह अमीचंद्र प्रमुखकुटुंब युतया श्री अनंतनाथ बिंब श्रीअंचलगच्छे श्रीगुणनिधानसूरीणामुपदेशतः कारितं प्रतिष्ठितं चिरं नंदतु ।। ( २७७ ) संवत् १६०० वर्षे ज्येष्ठ शुदि ३ शनौ श्रीमालज्ञातीय लघुशाखायां सा० जीवा भार्या रमाई पुत्र सा० सहिसकिरण भार्या ललितादे पुत्री मनाई सुश्राविकया । श्रीअंचलगच्छे श्रीगुणनिधानसूरीणामुपदेशेन श्रीसुमतिनाथबिंब कारितं प्रतिष्ठितं च श्रीसंघेन ॥ (२७८ ) श्रीमत्संवत १६२१ वर्षे वैशाख सुदि ३ श्रीआगरावासी उसवाल ज्ञातीय चोरडिया गोत्रे साह.......पुत्र सा० हीरानंद भार्या हीरादे पुत्र सा० जेठमल श्रीमदंचलगच्छे पूज्य श्रीमद् धर्ममूर्तिसूरि तत्पट्टे.......... (२७९ ) ___ सं० १६२९ वर्षे माघ मासे शुक्ल पक्षे १३ तिथौ बुधवासरे श्रीअंचलगच्छे श्रीश्रीमाल ज्ञा० सो० जसा भा० बाई जसमादे तयोः पु० सो० अभा भा० बा० मनकाई पुत्राभ्यां रामलषाभ्यां युताभ्यां स्वपुण्यार्थ श्रीधर्ममूर्तिसूरीणामुपदेशेन श्रीपार्श्वनाथविब' का० प्र० श्रीसंघेन ।। ( २८०) संवत् १६४४ व० फा० शु० २ रखो श्रीअमुदावादवास्तव्य श्रीश्रीमाली ज्ञातीय सा. रहीया भा० बाईनाकू सुत भीमा भा० अजाई सुत सुश्रावक सा० नाकर भा० मकूसहितेन श्री अंचलगच्छेश श्रीधर्ममूर्तिसुरीणामुपदेशेन श्रीसुमतिनाथबिंब कारापितं प्रतिष्ठितं स्वश्रेयोऽर्थ श्रीरस्तु॥ (२७५) हरिपुरा(सुरत)ना लिनालयनी प्रतिभा 6५२ने। ५. (૨૭૬) સુરતના શ્રી શાંતિનાથજિનાલય(આરી પાડે)ની ધાતુપ્રતિમા ઉપરને લેખ (૨૭) ખંભાતના શ્રી સીમંધરસ્વામીજિનાલય(ખારવાડા)ની ધાતુમૂર્તિ ઉપરને લેખ. (૨૭૮) આગરાના શ્રી ચિન્તામણિપાર્શ્વનાથજીના મંદિર(રેશનમહેલા)ની પાષાણુમૂર્તિને લેખ. (૨૭૯) અમદાવાદના શ્રી શ્રેયાંસનાથજીના દહેરા(ફતાશાહની પોળ)ની ધાતુમૂર્તિને લેખ. (૨૮૦) માતરના શ્રી સુમતિનાથમુખ્યબાવન જિનાલયની ધાતુમૂર્તિ ઉપરને લેખ. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034742
Book TitleAnchalgacchiya Pratishtha Lekho Part 01 and 02
Original Sutra AuthorN/A
AuthorParshwa
PublisherAkhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
Publication Year1971
Total Pages288
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy