SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ (२७०) संवन् १५८७ वर्षे माह शु० ५ रवौ श्रीश्रीमाल ज्ञातीय डहिरवालीय मं० ढाला द्वि० भ्रातृ रेला मं० ढाला सु० मं० भीम मं० अर्जुन मं० जसा मं० लहूआ माता धर्मणि पुण्यार्थ श्रीअंचलगच्छे श्रीगुगनिधानसूरीणामुपदेशेन श्रीशुपार्श्वनाथवि कारितं प्रतिष्ठितं श्रीसंघेन ।। ( २७१ ) सं० १५८७ वर्षे वैशाख वदि ७ सोमे श्रीओसवंशे सा० नरपाल भा० मरगाई स्वश्रेयोऽर्थ पु० सा० जगा सा० धना सा० देवदास पौत्र रायमल सा० जसवीर पासवीर समस्त कुटुंब सहितेन श्रीगुणनिधानसूरीणामुपदेशेन श्रीचन्द्रप्रभस्वामिबिंब का० प्र० श्रीसंघेन । ( २७२ ) सं० १५८७ वर्षे वैशाख वदि ७ सोमे श्रीश्रीवंशे श्रे० चांपा भार्या हीरू पु० हासा भा० फदकुदु पौत्र भा० प्रीमलदे सु० अर्जून सुश्रावकेण भा० अमराड़ पु० मघा सहितेन स्वपुत्र श्रेयोर्थ श्रीअंचलगच्छे श्रीगुणनिधानसूरीणामुपदेशेन श्रीवासुपूज्यबिंब का० प्र० श्रीसंघेन अहमुदनगरे ॥ ( २७३ ) संवत् १५८७ वर्षे वैशाख वदि ७ सोमे श्रीश्रीवंशे दो० जणीया भार्या जसमाई पु० दो० घेता भा० पीमाई पु० दो० नाकर भा० दीवी लघुभ्रातृ दो० ठाकुर भा० धनाई स्व. पुण्यार्थ पितुः दो०..........सहितेन श्रीअंचलगच्छाधिश्वर श्रीगुणनिधानसूरीणामुपदेशेन श्रीआदिनाथबिंब कारितं प्रतिष्ठितं श्रीसंघेन श्रीचंपकदुर्गे ॥ ( २७४ ) ___ सं० १५९१ वर्षे पोस वदि ११ गुरौ श्रीपत्तने उसवाल लघुशाखायां दो० टाउआ भा० लिंगी पुत्र लका भा० गुराइनाम्ना स्वश्रेयोऽर्थ पु० वीरपाल अमीपाल यु० अंचलगच्छे श्रीगुणनिधानसूरीणामुपदेशेन कुंथुनाथबिंब' का० प्र० (૨૭૦) મીયાગામના શ્રી સંભવનાથજિનાલયની ધાતુમૂર્તિ ઉપરને લેખ. (૨૭૧) અમદાવાદના શ્રી શાંતિનાથજિનાલયની ધાતુપ્રતિમા ઉપરને લેખ. (૨૭૨) ઈડરના પિગીના શ્રી પાર્શ્વનાથ જિનાલયની દેરીને લેખ. (૨૭૩) ખંભાતના શ્રી શાંતિનાથજિનાલય(દંતાળવાડા)ની ધાતુમૂર્તિ ઉપરને લેખ. (૨૭૪) સુરતના નવાપુરાના જિનાલયની ધાતુમૂર્તિ ઉપરને લેખ. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034742
Book TitleAnchalgacchiya Pratishtha Lekho Part 01 and 02
Original Sutra AuthorN/A
AuthorParshwa
PublisherAkhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
Publication Year1971
Total Pages288
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy