SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ ( २६५ ) संवत् १५८१ वर्षे माघ शुदि १३ रवौ श्रीश्रीमाल ज्ञातीय सा० रतना भा० धाका पु० सा० डाहीया भा० पदमाई सहितेन स्वपुण्यार्थ श्रोशांतिनाथबिंब श्रीअंचलगच्छे श्रीभावसागरसूरीणामुपदेशेन कारितं प्रतिष्ठितं श्रीसंघेन ॥ ( २६६ ) __ संवत् १५७३ वर्षे फागण शुदि २ रवौ श्रीश्रीवंशे मं० वीरा सुत मं० सिंहराज भार्या मटकी पुत्र सा० हंसराज सुश्रावकेण भार्या इंद्राणी पुत्र सा० जसराज सा० शांतिदास सहितेन निजमातुः पुण्यार्थ श्रीविधिगणे श्रीसुविहितसूरीणामुपदेशेन श्रीआदिनाथबिंबं कारितं प्रतिष्ठितं श्रीसंघेन श्रीस्तंभतीर्थे । ( २६७ ) संवत् १५७३ वर्षे वैशाख शुदि ३ शुक्रे श्रीश्रीमाल ज्ञा० सं० हापा भा० मटकी नाम्न्या सु० श्रीरंग भा० शिरीयादे सु० रायमल्ल श्रीमल्लादि स्वकुटुंबयुतया स्वश्रेयसे श्रीश्री विमलनाथादिपंचतीर्थी श्रोअंचलगच्छे श्रीसोमरत्नसूरि गुरूपदेशेन कारिता प्रतिष्ठिता च विधिना अहमदावादवास्तव्यः ॥ ( २६८ ) सं. १५७९ वर्षे माघ शुदि ६ शुक्रे वैशाख वदि ५ उसवंशे लाषाणी गांधी गोत्रे सा० तेजपाल पुत्र सा० कुयरपाल भार्या सालिगदे पुत्र रायमल्ल श्रावकेण स्वश्रेयसे श्रीपार्श्वनाथ बिंबं कारितं प्रतिष्ठितं श्रीअंचलगच्छे श्रावकेण श्रोगुणनिधानसूरि उपदेशात् । ( २६९ ) संवत् १५८४ वर्षे चत्र वदि ५ गुरौ वीसलनगर वास्तव्य नागरज्ञातीय छालीयाण गोत्रे श्रे० राजा भा० राजलदे पु० श्रीगोइआकेन भा० कुँअरि सु० सीपा मांगा प्रमुख परिवार युतेन श्रोआदिनाथबिंबं कारितं प्रतिष्ठितं विधिपक्षे श्रीगुणनिधानसूरिभिः ॥ (૨૬૫) માતરના શ્રી સુમતિનાથમુખ્યબાવનજિનાલયની ધાતુમૂર્તિ ઉપરને લેખ. (२९६) मातना श्री महिनामिनालय(लाय। पा31)नी पातुभूति परना बेम. (૨૬૭) ખેડાના શ્રી ભીડભંજનપાર્શ્વનાથજિનાલયની ધાતુપંચતીર્થી ઉપરને લેખ. (૨૬૮) મથુરાના શ્રી પાર્શ્વનાથજીના મંદિર(પીયામંડિ)ની પંચતીર્થી ઉપરનો લેખ. (૨૬૯) ખંભાતના શ્રી શાંતિનાથજિનાલય(દંતાળ પળ)ની ધાતુમૂર્તિ ઉપરને લેખ. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034742
Book TitleAnchalgacchiya Pratishtha Lekho Part 01 and 02
Original Sutra AuthorN/A
AuthorParshwa
PublisherAkhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
Publication Year1971
Total Pages288
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy