SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ (२६० ) संवत् १५७० वर्षे पौष वदि २ गुरौ श्रीअहम्मदावाद नगरे श्रीश्रीमाल ज्ञातीय सा. डूंगर भा० वीरू सुत सा० नरपति भा० जीवणि सुत दो० लखा सुश्रावकेण भा. धारी सु० सा० जावडसहितेन स्वपितुः कारित नीलामणि पार्श्वनाथप्रतिमायाः श्रीअंचलगच्छेश श्रीभावसागरसूरीणामुपदेशेन स्वपुण्यार्थ परिकरोऽकारि प्रतिष्ठितः श्रीसंघेन शुभं भवतु ॥ ( २६१ ) सं० १५७३ वर्षे फा० सु० २ रवौ श्रीश्रीवंशे सा० आसा भार्या रजाइ अपर भा० मेघी पुत्र सा० कलमलसी भा० वीराइ पु० सा० श्रीकर्ण सुश्रावकेण भा० सिरिआदे पितृव्य सं० अबू भ्रातृव्य सं० दिनकर सहितेन स्वश्रेयसे श्रीअंचलगच्छे श्रीभावसागरसूरीणामुपदेशेन श्रीचंद्रप्रभस्वामिबिंबं कारितं प्र० श्रीसंघेन ॥ ( २६२ ) सं० १५७४ वर्षे माह सु० १३ शनौ ऊ०० पमार गोत्रे स० वक्रा भा० वुलदे पु० सा० पतोला श्रीअंचलगच्छेश भावसागरसूरीणामुपदेशेन । ( २६३ ) सं० १५७६ वर्षे चैत्र वदि ५ शनौ प्राग्वाट वंशे श्रे० लखमण भा० लखमादे पु० श्रे० जागा भा० कीवाई तोह पुत्र श्रे० गदा लघुभ्रातृ श्रे० सहिजाकेन भा० सोभागिणि संपू तथा अपरमातुर्वृद्ध भ्रातृ रामा प्रमुख कुटुंब सहितेन श्रीअंचलगच्छेश श्रीभावसागरसूरीणामुपदेशेन स्वश्रेयोर्थ श्रीसुविधिनाथबिंब का० प्र० श्रोसंघेन श्रीपत्तन सहानगरे ।। (चोवीशी) ( २६४ ) सं० १५७६ वर्षे वैशाष सु० ३ शुक्रे श्रीश्रीवंशे । सा० माला भा० खाझू नाम्ना सुण्यो (?) जावड़ शी० अदा समस्त कुटुम्ब युतया श्रोअंचलगच्छे श्रीभावसागरसूरीणामुपदेशेन श्रीआदिनाथचिंब कारितं श्रीसंधेन ॥ श्रेयोऽयं ॥ म. (२९०) अडान श्री लीsmrन पानामिनासयन पातुप्रतिमा पर (૨૬૧) ચાણમાના જિનાલયની ધાતુપ્રતિમા ઉપરને લેખ. (२६२) हिना नवघरेन। महिनी धातुप्रतिमा पर म. (२१३) आन नियनी घातुनी यावी. ७५२ म. (२९४) ५८(पाखीपुत्र) महिनी धातुभूति ५२ म. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034742
Book TitleAnchalgacchiya Pratishtha Lekho Part 01 and 02
Original Sutra AuthorN/A
AuthorParshwa
PublisherAkhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
Publication Year1971
Total Pages288
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy