SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ( २५५ ) संवत् १५६७ वर्षे पोष वदि ६ गुरौ देवानंद शाखायां ओएसवंशे मं० सोगा भा० खीमी पुत्र महं० भाषर सुश्रावकेण भा० चांदू पु० हमीर कीका प्रमुख कुटुंब सहितेन स्वश्रे. योऽर्थ श्री अंचलगच्छेश्वर श्री भावसागरसूरिणामुपदेशेन श्रीपार्श्वनाथविंबं कारितं प्रतिष्ठितं श्रोसं. घेन श्रीकोटडा दुर्गे ॥ ( २५६ ) संवत् १५६७ वर्षे माघ शुदि ५ गुरौ श्रोश्रीवंशे सा० महिराज भा० माल्हणदे पु० सा० श्रीराज भा० देमाई पु० मेघाकेन भा० रमादे. भ्रातृ सा० रत्ना सा० रीडां सा० लालावाघा वछा प्रमुखस्वकुटुंब सहितेन स्वश्रेयसे श्रीअंचलगच्छेश श्रोभावसागरसूरीणामुपदेशेन श्रीश्री शीतलनाथ बिंबं कारितं प्रतिष्ठितं श्रीसंघेन श्रीअहम्मदावादनगरे ।। ( २५७ ) संवत् १५६७ वर्षे वैशाख वदि १० गुरौ श्रीश्रीमाल ज्ञातीय सा. श्रीराज भा० सिरीआदे देभाइ सु० सा० सिंधराज भा० पाटी पुण्यार्थं श्रीपद्मप्रभस्वामि विंबं कारितं श्रीअंचलगच्छे श्रीभावसागरसूरीणामुपदेशेन प्रतिष्ठितं श्रीसंघेन ॥ ( २५८ ) सं० १५६८ वर्षे मा० शुदि ५ गुरौ उपकेश वंशे मीठडीआ शाखायां सा० पांसा भा० रुपाइ पु० सा० उदा सुश्रावकेण भा० लाछलदे पुत्र सा० नोखु पुत्र नारिंग सहितेन श्रीअंचलगच्छे भावसागरसूरीणामुपदेशेन श्रीसुविधिबिंबं का० प्र० श्रीसंघेन ॥ ( २५९ ) सं० १५६८ वर्षे माघ शुदि ५ गुरौ श्रीश्रीवंशे सा० महिराज भा० माल्हणदे पु० सा० ओराज भा० देनाई पु० सा० लालाकेन भा० ललनादे सु० उदयकिरण भा० सा० रतारीडा वाघा मेघा वाछा प्रमुख कुटुंब सहितेन स्वश्रेयसे श्रीअंचलगच्छेश श्रीभावसागरसूरीणामुपदेशेन श्रीपार्श्वनाथबिंबं का० प्र० श्रीसंघेन अहम्मदावादे ॥ (૨૫૫) વડોદરાના શ્રી ચન્દ્રપ્રભજિનાલય(સુલતાનપુરા)ની ધાતુમૂર્તિ ઉપરનો લેખ. (૨૫૬) ખંભાતના શ્રી કુંથુનાથ જિનાલયની ધાતુપ્રતિમા ઉપરનો લેખ. (૨૫૭) કડીના શ્રી સંભવનાથજીના જિનાલયની ધાતુપ્રતિમા ઉપરને લેખ. (૨૫૮) અમદાવાદના સેદાગરની પિળના દેરાસરની ધાતુતિમાં ઉપરને લેખ. (૨૫૯) અમદાવાદના શ્રી અજિતનાથજીના દહેરાસરસુતારની ખડકી)ની ધાતુપ્રતિમાને લેખ. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034742
Book TitleAnchalgacchiya Pratishtha Lekho Part 01 and 02
Original Sutra AuthorN/A
AuthorParshwa
PublisherAkhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
Publication Year1971
Total Pages288
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy