SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ (२५० ) सं० १५६४ वर्षे वैशाख वदि १२ बुधे श्रीश्रीवंशे मं० कर्मण भा० गोरी पु० सा० धना भा० गेली पु० सा० श्रीराज सुश्रावकेण सा० धना पुण्यार्थ अंचलगच्छेश श्रीभावसागरसूरीणामुपदेशेन श्रीचंद्रप्रभबिंब का० प्र० श्रीसंघेन श्रीअहम्मदावादे ॥ ( २५१ ) सं० १५६५ वर्षे वैशाख वदि १० रवौ श्रीअहम्मदावाद वास्तव्य श्रीश्रीमाली ज्ञातीय सो० भोजा भार्या चंगाइ ॥ सुत सोनी श्रीरंग ॥ भा० पदमाई सुत हेमराज द्वितीय सुत ठाकर सुश्रावकेण स्वश्रेयोर्थ श्रीअंचलगच्छाधिराज श्रीभावसागरसूरीणामुपदेशेन श्रीआदिनाथविंबं कारितं प्रतिष्ठितं श्रीसंघेन ॥ ( २५२ ) ॥ ॐ संवत १५६५ वर्षे वैशाष वदि १३ रवौ ढेढोया ग्रामे श्री उएसवंशे सं० षीदा भार्या धरणू पुत्र सं० तोला सुश्रावकेण भा० नीनू पुत्र सा० राणा सा० लषमण भ्रातृ सा० आसा प्रमुख कुटुंब सहितेन स्वश्रेयोर्थ श्रीअंचलगच्छेश श्रीभावसागरसूरीणामुपदेशेन श्रीअजितनाथ मूलनायके चतुर्विंशतिजिनपट्ट कारितः प्रतिष्ठितः श्रीसंघेन । ( २५३ ) सं० १५६६ वर्षे माघ वदि २ रवी श्रीउकेश वंशे लघुशाखायां वि० महिपाल भा० मरगदे सा० महुणा भा० लीली पु० सा० नाथा सुश्रावकेण निजकुटुंब सहितेन स्वश्रेयोऽर्थ. श्रीअंचलगच्छेश्वर श्रीभावसागरसूरीणामुपदेशेन श्रीधर्मनाथविंचं का०प्र० श्रीश्राद्धेन श्रीपत्तननगरे। ( २५४) सं० १५६६ वर्षे वैशाख वदि ११ शनौ भा० लाखा भा० कुंअरि सु० भा० वर्णा भा० जइनू पु० भा० वदा भा० हीरू कुटुंब सहितेन श्रीअंचलगच्छे श्रीभावसागरसूरीणामुपदेशेन श्रीचन्द्रप्रभस्वामिबिंबं का० प्र० श्रीसंघेन ॥ (૨૫૦) અમદાવાદના શ્રી જગવલ્લભપાર્શ્વનાથજીના મંદિર(નીશાળ)ની ધાતુપ્રતિમાને લેખ. (૨૫૧) વિસનગરના શ્રી શાંતિનાથજીના દેરાસરની ધાતુપ્રતિમા ઉપરને લેખ. (ઉપર) જોધપુરના શ્રી મહાવીર સ્વામીના મંદિર(જૂનીમંડી)ની ધાતુવીશી ઉપરને લેખ. (२५3)-(२५४) ममहापाना श्री ailn (laiतिनाथप) पातुभूतिम.. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034742
Book TitleAnchalgacchiya Pratishtha Lekho Part 01 and 02
Original Sutra AuthorN/A
AuthorParshwa
PublisherAkhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
Publication Year1971
Total Pages288
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy