________________
( २४५) __संवत् १५६१ वर्षे वैशाख सुदि ३ सोमे उकेशवंशे लालणशाखायां सा० वेला भार्या विल्हणदे सुत सा० जेसा सुश्रावकेग भा० जसमादे पु० सुदा विजया जगमाल सहितेन स्वश्रेयोर्थ श्रीअंचलगच्छे श्रीभावसागरसूरीणामुपदेशेन श्रीसुमतिनाथ बिंब कारितं प्रतिष्ठितं श्रीसंघेन अमरकोट नगरे ।
( २४६ ) संवत् १५६१ वर्षे वैशाख वदि ५ बुधे श्रोओएस वंशे सा० हांसा भा० हy पुत्र सा० गुणीया भा० गंगादे पुत्र सा० मेघराज सुश्रावकेण भार्या वीराई वृद्धभ्रातृ सा० कुंरा लधुभ्रातृ हेमराज सूरा मुख्यकुटुंबसहितेन स्वमातुः श्रेयोऽर्थ श्रीअंचलगच्छे श्रीभावसागरसूरीणामुपदेशेन श्रीसुमतिनाथबिंबं का० प्र० श्रीसंघेन श्रीपत्तने ॥
( २४७) संवत् १५६३ वर्षे वैशाख शुदि ६ शनौ श्रीश्रीवंशे सा० वाच्छा भा० रूपाई सु० साल्हा भा० कपू पुत्र श्रीचंद्र सुश्रावकेण भा० विमलादे पुत्र नाकर सहितेन श्रीअंचलगच्छे श्रीभावसागरसूरीणामुपदेशेन श्रीकुंथुनाथविबं कारितं प्रतिष्ठितं श्रीसंघेन शुभं भवतु ॥
( २४८) ___सं० १५६४ वर्षे वैशाख वदि १२ बुधे श्रीश्रीवंशे मं० कर्मण भा० गोरी पु० सा० धना भा० गेली पु० सा० मेघा सुश्रावकेण भा० दूबी पु० पंचायण प्रमुख कुटुंब सहितेन श्रीअंचलगच्छेश श्रीभावसागरसूरीणामुपदेशेन स्वश्रेयोऽर्थ श्रीविमलनाथ बिंबं का० प्र० श्रीसंघेन 'श्रीअहम्मदावादे ॥
( २४९) सं० १५६४ वर्षे वैशाख वदि १२ बुधे श्रीश्रीमाल झा० मं० कर्मण भा० गोरी पु० सा० धना भा० गेली पु० सा० श्रीराज सुश्रावकेण भा० पनी पु० नाकर प्रमुख कुटुंब सहितेन श्रीअंचलगच्छेश श्रीभावसागरसूरीणामुपदेशेन स्वश्रेयोऽर्थ श्रीअजितनाथबिंब का० प्र० श्रीसंघेन श्रीअहम्मदावाद नगरे ॥
(૨૪૫) જેસલમેરના બૃહમ્બરતરગચ્છના ઉપાસરાની પંચતીર્થી ઉપરને લેખ. (૨૪) ખંભાતના શ્રી સોમપાર્શ્વનાથ જિનાલય(સંધવી પાડો)ની ધાતુમૂર્તિ ઉપરને લેખ. (२४७) मातना श्री मुनिसुव्रत लिनालयन पातुभूति पर म. (२४८) ममहापाना श्री महावीरस्वाभाना श(शया)नी धातुभूति पर बेम. (૨૪) અમદાવાદના શ્રી સીમંધરસ્વામી જિનની ધાતુપ્રતિમા ઉપરને લેખ.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com