SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ १० । कर्मणि तत्परः । ९। तत्पुत्रो वेसराजश्च । दयावान सुजनप्रियः । तुर्यव्रतधरः श्री मान् चातुर्यादिगुणैर्युतः । १० । तत्पुत्रौ द्वा । ११। वभूतां च सुरागावर्थिनां सदा । जेठू श्रीरंगगोत्रौ च । जिनाज्ञा पालनोच्छुकौ । ११ । तौ जीण । सीह मल्लाख्यौ । जेठूवात्मजौ बभूवतु १२। : । धर्मविदौ तु दक्षौ च । महापूज्यौ यशो धनौ । १२ । आसीच्छीरंगजो नूनं । जिनपदार्चने रतः । मनीषी सुमना भव्यो राजपा१३ । ल उदारधीः । १३ । आर्या । धनदौ चर्षभदास । षेमाख्यौ विविध सौख्य धनयुक्तौ । आस्तां प्राज्ञौ द्वौ च । तत्त्वज्ञौ तौ तु तत्पु । १४ । त्रौ । १४ । रेषाभिधस्तयोर्येष्ठः । कल्पद्रुरिव सर्वदः । राजमान्यः कुलाधारो । दयालु धर्मकर्मठः । १५ । रेषश्रीस्तत्प्रिया १५। भव्या । शीलालंकारधारिणी । पतिव्रता पतौ रक्ता । सुलशा रेवती निभा । १६ । श्री पद्मप्रभबिस्य नवीनस्य जिनाल । १६। ये । प्रतिष्ठा कारिता येन सत्श्राद्धगुणशालिना । १७ । ललौ तुर्यवतं यस्तु । श्रुत्वा कल्याणदेशनां । राजश्रीनंदनः १७ । श्रेष्ठ । आणंदश्रावकोपमः । १८ । तत् सूनुः कुंरपालः किल विमलमतिः स्वर्णपालो द्वितीय । श्वातुयौदार्यधैर्यप्रमु-। १८। खगुणनिधिर्भाग्य सौभाग्यशाली । तौ द्वौ रूपाभिरामौ विविधजिनवृषध्यानकृत्यैकनिष्ठौ । त्यागैः कर्णावतारौ निज१९। कुलतिलको वस्तुपालोपमाहौँ । १९ । श्री जहांगीरभूपालमान्यौ धर्मधुरंधरौ । धनिनौ पुण्यकर्तारौ विख्यातौ भ्रा२० । तरौ भुवि । २० । याभ्यामुप्तं नव क्षेत्रे । वित्तबीजमनुत्तरं । तौ धन्यौ कामदौ लोके । लोढा गोत्रावतंसकौ । २१ । अवा २१ । प्य शासनं चारू । जहांगीरपतेर्ननुः कारयामास तुर्धर्म । कृत्यं सर्व सहोदरौ । २२ । शालापौषधपूर्वावै । यकाभ्यां सा २२ । विनिर्मिता । अधित्यका त्रिकं यत्र राजते चित्तरंजकं । २३ । समेतशिखरे भव्ये शत्रु जयेबुंदाचले । अन्येष्वपि च तीर्थेषु । गि २३ । रिनारिगिरौ तथा । २४ । संधाधिपत्यमासाद्य । ताभ्यां यात्रा कृता मुदा । महद्धर्या सवसामग्र्या । शुद्धसम्यत्ववहेतवे । २५ । तुरंगा २४ । णां शतं कांतं । पंचविंशति पूर्वकं । दत्तं तु तीर्थयात्रायां गजांना पंचविंशतिः । २६ । अन्यदपि धनं । वित्तं । प्रत्तं संख्यातिगं खलु २५ । अर्जयामासतुः कीर्ति । मित्थं तौ वसुधातले । २७ । उत्तुंगं गगनालंबि । सञ्चित्रं सध्वज परं । नेत्रासेचनकं ताभ्यां । युग्मं चैत्य Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034742
Book TitleAnchalgacchiya Pratishtha Lekho Part 01 and 02
Original Sutra AuthorN/A
AuthorParshwa
PublisherAkhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
Publication Year1971
Total Pages288
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy