SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ (२३०) संवत् १५५३ वर्षे वै० व० ११ शुक्रे ओस ५० सा० वाधा भा० कर्माई सुत सा० भीमा भार्या मिरगाई सुत सा० शांतिदत्त भ्रा० पासदत्त सहितेन श्रीअंचलगच्छे श्रीसिद्धांतसागरसूरीणामुपदेशेन श्रीसुविधिनाथबिंब कारितं प्रतिष्ठितं श्रीसंघेन ॥ ( २३१ ) सं० १५५४ वर्षे वरडउद वास्तव्य ऊकेश ज्ञातीय गांधी गोत्रे सा० सारंग भार्या जाल्ही पुत्र सा० फेरू भार्या सूहवेदकेन भाराऊ युतेन श्रीआदिनाथबिंब कारितं प्रतिष्ठितं श्रीअंचलपक्षे श्रीसिद्धान्तसागरसूरिभिः । ( २३२) सं० १५५४ वर्षे पोष शुदि १५ सोमे उपकेश ज्ञातीय सं० मेहा भा० सरूपदे पु० सं० रिणमलेन भा० रत्नादे पु० लाषा दासा जिगदास पंचायण कुटुंब युतेन स्वश्रेयसे श्रीसुमतिनाथ बिंब कारितं प्रतिष्ठित श्रीअंचलगच्छे श्रीसिद्धांतसागरसूरिभिः ॥ ( २३३ ) सं० १५५५ वर्षे मार्ग० शु० १३ शुके श्रे० बाला भा० रगी पुत्र वेला भा० मरव्व स्वश्रेयोर्थ श्रीपार्श्वनाथबिंब का० श्रीसिद्धान्तसागरसूरीणामुपदेशेन प्र० श्रीसंघेन । ( २३४ ) सं० १५५५ वर्षे वै० सु. ३ शनौ श्रीश्रीमाल ज्ञा० मनोरद भा० मांकी सु० वाहराज भा० जीविनी सु० देवदासेन भा० दगा सु० पासा करन धर्मदास सूरदास युतेन श्रीविमलनाय बिंब कारितं श्रीअंचलगच्छे श्रीसिद्धांतसागरसूरि गुरूपदेशात् (૨૩) ખંભાતના શ્રી મલ્લિનાથજિનાલય(યરા પાડે)ની ધાતુમૂતિ ઉપરને લેખ. (૨૩૧) ગ્વાલિયરના શ્રી પાર્શ્વનાથજીના મંદિરની પંચતીર્થી ઉપરનો લેખ. (૨૩૨) લખનૌના શ્રી મહાવીર સ્વામીના મંદિર(સુંધિલાની પંચતીર્થી ઉપરને લેખ. (૨૩૩) પાટણના કનાસાના પાડાના મોટા દેરાસરમાં મૂલનાયક શ્રી શાંતિનાથજીના ગભા રાની ધાતુપ્રતિમા ઉપરનો લેખ. (૨૩૪) ઘાના શ્રી સુવિધિનાથજીના મંદિરની પંચતીર્થી ઉપરને લેખ. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034742
Book TitleAnchalgacchiya Pratishtha Lekho Part 01 and 02
Original Sutra AuthorN/A
AuthorParshwa
PublisherAkhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
Publication Year1971
Total Pages288
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy