SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ (२३५ ) संवत् १५ ( ?) वर्षे श्रीश्रीवंशे । श्रे० श्री नागमल भ्रातृ श्रे० श्री महाभा श्री ललनादे पुत्र श्रे० श्री कमलसी सु० श्री विहणसीकेन लाडी सहितेन स्वश्रेयोर्थ श्रीअंचलगच्छे श्रीसिद्धांतसागरसूरीणामुपदेशेन श्रीश्रीसंभवनाथबिंब प्रतिष्ठितं च संघेन श्रीमंडपदुर्गे ॥ ( २३६ ) स्वस्ती श्रीः ॥ श्रीमंडपमहादुर्गे ॥ संवत् १५५५ वर्षे ज्येष्ठ शुदि ३ सोमे श्री श्री वत्स सोनी श्री मांडण भार्या सुश्राविका तोला सुत सो० श्रीनागराज सुश्रावकेण भार्या श्रा० मेलादे पुत्र सोनी श्रीवर्द्धमान सो० पासदत्त द्वितीय भार्या श्राविका विमलादे पुत्र सोनी श्रीजिणदत्त पुत्री श्राविका गुदाई वृद्ध पुत्री श्रा० पद्माई कुटुंबसहितेन स्वश्रेयसे ॥ श्रीअंचलगच्छेश श्री सिद्धांतसागरसूरीणामुपदेशेन श्रीशांतिनाथविंबं कारितं । प्रतिष्ठितं श्रीसंघेन ॥ श्रीः ॥ ( २३७ ) ॥ संवत् १५५६ वर्षे ज्येष्ठ सुदि ८ शुक्रे श्रीओएस वंशे सा० भीमसी भा० गांगी पुत्र सा० मेहाजल सुश्रावकेण भा० भावल पु० सा० पूना कीकायु भ्रातृ साह वाहड़ सहितेन भ्रातुः सा० वोका कंसा पुण्यार्थ श्रीमदंचलगच्छेश्वर श्रीसिद्धांतसागरसूरीणामुपदेशेन श्रीसुमति. नाथबिंब कारितं श्रीसंघेन श्रीपारस्करनगरे ।। ( २३८ ) संवत् १५५७ वर्षे ज्येष्ठशुदि ३ गुरौ श्रीस्तंभतीर्थे श्रीगूर्जरवंशे मं० वदा भा० राणी पुत्र मं० महिराज भार्या संपूरी पु० मं० वंका सुश्रावके ग भा० हीराई लघुभ्रातृ मंत्रि सहसा भा० सहजलदे प्रमुख समस्त कुटुंबसहितेन स्वश्रेयसे श्रीमदंचलगच्छेश श्रीसिद्धांतसागरसूरीणामुपदेशेन श्रीसुविधिनाथविंबं कारितं प्रतिष्ठितं श्रीसंघेन ॥ ( २३९ ) संवन् १५६० वर्षे माघ शुदि १३ सोमे श्रीश्रीवंशे सा० जगडू भार्या सांतू सुत सा. लटकण भार्या लीलादे श्रीअंचलगच्छे श्रीसिद्धांतसागरसूरीणामुपदेशेन श्रोसंभवनाथविंबं कारितं प्रतिष्ठितं च श्रीसंघेन स्तंभतार्थे । (૨૩૫) માંડવગઢના જિનાલયની આરસની મૂર્તિના પૃષ્ઠભાગ ઉપરને લેખ. (૨૩૬) માંડવગઢના બનીયાવાડાનાં જૂનાં મંદિરની પિત્તવર્ણની ૩૦ ઈંચની પ્રતિમાને લેખ. (૨૩૭) જેસલમેરના શ્રી ચંદ્રપ્રભસ્વામીના મંદિરની પ્રતિમા ઉપરને લેખ. (૨૩૮) ખંભાતના મુનિસુવ્રતસ્વામીજિનાલય(માંડવી ળિ)ની ધાતુમૂર્તિ ઉપરને લેખ. (૨૩૯) ખંભાતના શ્રી સંભવનાથ જિનાલય(બેલ પીપળો)ની ધાતુ પ્રતિમા ઉપરને લેખ. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034742
Book TitleAnchalgacchiya Pratishtha Lekho Part 01 and 02
Original Sutra AuthorN/A
AuthorParshwa
PublisherAkhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
Publication Year1971
Total Pages288
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy