SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ४३ ( २२५ ) सं० १५५२ वर्षे महा शुदि १ बुधे उवएस वंशे सा० पहिराज भा० मकू पुत्र सा० तणपनि सुश्रावकेण भा० हीरादे पु० सा० लखा सदयवच्छ सहितेन श्रीअंचलगच्छेश श्रीसिद्धान्तसागरसूरीणामुपदेशेन खश्रेयोर्थं श्रीआदिनाथबिंबं का० प्र० श्रीसंघेन ॥ ( २२६ ) सं० १५५२ वर्षे वै० व० ३ शनौ कुंडीशाखायां श्रीश्रीवंशे व्य० गहिया भा० झाझु सुत करणा भा० तारू सुत पांता भा० रामती पितुः पुण्यार्थ अंचलगच्छे श्रीसिद्धांतसागरसूरीणामुपदेशेन श्रीकुंथुनाथबिंबं कारितं प्रतिष्ठितं श्रीसंघेन । ( २२७ ) संवत् १५५३ वर्षे माघ सु० १ बुधे प्राग्वाट वंशे सा० हरदासभार्या करमादे पुत्र साह वर्द्धमान भार्या चांपलदे पुत्र सा० वीरपाल सुश्रावकेण भार्याविमलादे लघुभ्रातृ साह मांका सहितेन श्रीमदंचलगच्छेश श्री सिद्धांतसागरसूरीणामुपदेशेन स्वश्रेयसे श्रीचंद्रप्रभस्वामिबिंबं कारितं प्रतिष्ठितं श्रीसंघेन ॥ ( २२८ ) सं० १५५३ माघ शुक्ल ५ रवौ श्रीश्रीमाल ज्ञा० सोनी राज भा० अमरी सु० सोनी कुंरा भा० मं० मेघा भा० माणेकिदे सुता रूपाई तथा स्वश्रेयसे श्रीसंभवनाथादि चतुर्विंशतिपट्टः अंचलगच्छे श्रीसिद्धान्तसागरख रिगुरूपदेशेन का० प्रति० च विधिना अहम्मदाबाद वास्तव्येन ॥ ( २२९ ) सं० १५५३ वर्षे ज्ये० शुदि १० गुरौ श्री ओएसवंशे मीठडीया शाखायां व्य० देवा भा० सलखू पु० व्य० अमराकेन भा० बल्हादे लघुभ्रातृ व्य० मेला व्य० वीभायुतेन पितुः पुण्यार्थं श्रीअंचलगच्छेश श्रीसिद्धान्तसागरसूरीणामुपदेशेन श्रोवासुपूज्यबिंबं का० प्र० श्रीसंघेन पारकर वास्तव्य ॥ (૨૨૫) અમદાવાદની સેાદાગરની પાળના દેરાસરની ધાતુપ્રતિમા ઉપરના લેખ. (૨૨૬) થરાદના શ્રી આદિનાથ ચત્યની ધાતુપ્રતિમા ઉપરના લેખ. (२२७) वडेोहराना श्री शांतिनिनालय (ओडी पोज)नी धातुभूर्ति उपरना बेम (૨૨૮) કાલવડાના જિનાલયની ધાતુચાવીશી ઉપરના લેખ. (૨૨૯) અમદાવાદના શ્રી પાર્શ્વનાથજી દેરાસર(દેવસાના પાડા)ની ધાતુમૂર્તિ ઉપરના લેખ. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034742
Book TitleAnchalgacchiya Pratishtha Lekho Part 01 and 02
Original Sutra AuthorN/A
AuthorParshwa
PublisherAkhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
Publication Year1971
Total Pages288
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy