SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ४० ( २१० ) संवत् १५४५ वर्षे माघ शु० १३ बु० लघुशाखा श्रीमाली वंशे मं० घोघल भा० अकाई सुत मं० जीवा भा० रमाई पु० सहसकिरणेन भा० ललनादे वृद्ध भा० इसर काका सूरदास सहितेन मातु श्रेयसे श्रीअंचलगच्छेश श्रीसिद्धान्तसागरसूरीणामुपदेशेन श्रीआदिनाथबिंबं कारितं प्रतिष्ठितं श्रीसंघेन श्रीस्तंभतीर्थं । ( २११ ) सं० १५४५ वर्षे ज्ये० शु० १० श्रीश्रीवंशे श्रे० नरपति भा० जीविणि पु० श्रे० लखराजकेन निजकुटुंबसहितेन निजश्रेयोर्थं अंचलगच्छे सिद्धांत सागरसूरीणामुप० शांतिबिंबं का० प्र० अमदावादे || ( २१२ ) सं० १५४७ वर्षे माघ शुदि १३ श्रीमाल ज्ञा० श्रे० चांपा भा० पांचू सु० ० हेमा भा० धर्माई सु० श्रे० कालिदासेन भा० हर्षाई सहितेन श्रीअंचलगच्छे श्रीसिद्धांतसागरसूरीणामुपदेशेन श्रीसुविधिनाथबिंबं का० प्र० श्रीसंघेन ॥ ( २१३ ) सं० १५४७ माघ श्रीओसवाल ज्ञा० सा० धाठा भा० आल्ही सु० कान्हाकेनभगिनी बाई घांधी युतेन श्रीअंचलगच्छे श्रीसिद्धांतसागरसूरीणामुपदेशेन श्रीशीतलनाथ बिंबं का० प्र० । ( २१४ ) सं० १५४७ माघशुदि १३ खौ श्रीमालीज्ञातीय मंत्रि रयणयर भा० सुदी सुत मं० सूरा भा० टबकू सु० मं० भूभव सहितेन श्रीअंचलगच्छे श्रीसिद्धांत सागरसूरीणामुपदेशेन श्रीशांतिनाथ - बिंबं कारितं प्रतिष्ठितं श्रीसंघेन ॥ (૨૧૦) જયપુરના સુપાર્શ્વનાથજીના પંચાયતી મેાટા મંદિરની પંચતીર્થી ઉપરના લેખ. (૨૧૧) અમદાવાદના સેાદાગરની પાળના દેરાસરની ધાતુપ્રતિમા ઉપરના લેખ. (૨૧૨) અમદાવાદના શ્રી મહાવીરસ્વામીના દેરા(રીચીરાડ)ની ધાતુપ્રતિમા ઉપરના લેખ. (२१३) अभहावाहना श्री शांतिनाथना हेरा (श्री शांतिनाथ पोज)नी धातुभूर्तिना ते (૨૧૪) તળાજાના શ્રી શાંતિનાથજીના દેરાસરની ધાતુમૂર્તિ ઉપરના લેખ, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034742
Book TitleAnchalgacchiya Pratishtha Lekho Part 01 and 02
Original Sutra AuthorN/A
AuthorParshwa
PublisherAkhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
Publication Year1971
Total Pages288
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy