SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ( २१५) सं० १५४७ वर्षे माघ शु० १३ रवौ श्रोगूर्जरज्ञातीय मं० आसा भा० टबकू सुत मं० वयजा भा० मली सु० मं० भ० भा० कर्माई मं० भूपति भा० अकू सुत मं० सिवदास भा० कीबाई प्र० कुटुंबयुतेन श्रीअंचलगच्छे श्रीसिद्धांतसागरसूरीणामुपदेशेन श्रीपार्श्वनाथबिंब कारितं प्रतिष्ठितं श्रोसंघेन ॥ ( २१६ ) ___सं० १५४७ वर्षे वैशाखसुदि ३ सोमे प्राग्वाट ज्ञातीय डीसावास्तव्य व्य० लखमणेन भा० रमकु पुत्र लींबा तेजा जिनदत्त सोमा सूरा युतेन स्वश्रेयोर्थ श्रीशांतिनाथवि कारित प्रतिष्ठितं अंचलगच्छे श्री श्रीसिद्धांतसागरसूरिभिः । व्य० लखमणेन भा० रमकु पुत्र लीवा भा० टमकू । ( २१७ ) ___ संवत् १५४८ वर्षे माघ शुदि ४ अनंतमे श्रीमंडपदुर्गे श्रीश्रोवंशे सोनी श्री मांडण भार्या भोली पुत्र सोनी श्री सिंधराज भार्या संसादे सुश्राविकया समस्तकुटुंब सहितया स्वश्रेयोर्थ श्रीअंचलगच्छेश श्रीसिद्धांतसागरसूरीणामुपदेशेन मूलनायक श्री चंद्रप्रभस्वामि मुख्यचतुर्विशति पट्टः कारापितः । प्रतिष्ठितः श्रोसंघेन || . . ( २१८ ) सं० १५४८ वर्षे माघ शुदि ५ सोमे पारकर वा० उएस वंशे महाशाखीय सा० पादा मा० मेचू पु० ईसरकेन भा० अहिवदे पु० मुहणाडगरयकरसी सहितेन स्वश्रेयोऽर्थ श्रीअंचलगच्छेश श्रीसिद्धान्तसागरसूरीणामुपदेशेन श्रीकुंथुनाथबिंब का० प्र० श्रीसंघेन मोरबीग्रामे ॥ ( २१९ ) संवत १५४८ वर्षे माघ शुदि ४ अनंतर ५ सोमे गोघिरा वास्तव्यः श्रीमालज्ञातीय लघुसाजनिक मं० धना भार्या मांकू सुत मं० सादा सुश्रावकेण भार्या भोली सुत माधव भ्रात्रि मं० सूरा मं० परबत मं० सिंधा सहितेन स्वश्रेयोऽर्थ श्रोअंचलगच्छेश श्रीसिद्धांतसागरसुरीणामुपदेशेन श्रीआदिनाथमूलनायक चतुर्विशति पट्टः कारितः प्रतिष्ठितः श्रीसंघेन ॥ (૨૧૫) સુરતના સગરામપુરાના દહેરાસરની ધાતુ પ્રતિમા ઉપરને લેખ. (૨૧૬) થરાદના શ્રી આદિનાથ ચેત્યની ધાતુપ્રતિમા ઉપરને લેખ. (૨૧૭) રાંધેજાના શ્રી બલાબી દીપચંદના ઘર દેરાની ધાતુવીશી ઉપરને લેખ. (૨૧૮) અમદાવાદના શ્રી મહાવીર સ્વામીના દેરાસર (રીચીડ)ની ધાતુપ્રતિમા ઉપરને લેખ. (૨૧૯) ખંભાતના શ્રી શાંતિનાથ જિનાલય(દંતાળ વાડો)ની ધાતુવીશી ઉપરને લેખ. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034742
Book TitleAnchalgacchiya Pratishtha Lekho Part 01 and 02
Original Sutra AuthorN/A
AuthorParshwa
PublisherAkhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
Publication Year1971
Total Pages288
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy