SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ (२०५) सं० १५१५ वर्षे पोस वदि ९ शुक्रे श्रीमाली श्रे० मेघा भा० मेघलदे सु० शाणा भा० टाबु पु० धना प्रभृति स्वकुटुंब युतेन श्रीसुविधिनाथबिंब का० प्र० श्रीविधिपक्षिमुख्यैः श्रीसूरिभिः विधिना ॥ (२०६ ) सं० १५१८ वैशाख शुदि ५ गुरौ श्रीअंचलगच्छेश श्री गुण.........सूरीणामुपदेशेन तेजा राणा सु० व्य० श्रीऊकेश वंशे सा० नरपति भा० धारण सु० पासु भा० पूरी सु० भाषू स्वश्रेयोऽर्थ श्रीअनंतनाथ बिंब का० प्र० श्रीसंघेन ॥ ( २०७ ) सं० १५४२ वर्षे वैशाख शु० १० गुरौ श्रीश्रीमाल ज्ञा० वि० महुणा भा० माणिकिदे पु० जगा भा० रूडी सु० जइता भा० परबू सु० घना भा० रूपाइ स्वश्रेयोऽर्थं श्रोशीतलबिंब का० प्र० श्री अंच० श्रीसिद्धांतसागरसूरिभिः श्रीसंघेन गंधारमंदिरे ॥ ( २०८ ) संवत् १५४२ वर्षे वैशाख सुदि १३ रवौ ॥ श्रीउएस वंशे ॥ सा० जीवा भार्या कर्माई पुत्र सा० जेठा सुश्रावकेण भार्या रूपाई पुत्र हरिचंद वृद्धभ्रातृ सा० आराराज सहितेन वृद्धभार्या वीरू पुण्यार्थे श्रीअंचलगच्छेश्वर श्रीसिद्धांतसागरसूरीणामुपदेशेन श्रीकुंथुनाथविंबं कारितं प्र० श्री संघेन अहम्मदावादनगरे ( २०९ ) संवत् १५४४ वर्षे वैशाख शुदि ३ सोमे ॥ श्रीश्रीवंशे ॥ व्यः पत्रामल भार्या छटी अपर भार्या हद पुत्र व्य० हरीया सुश्रावकेण भा० रुपिणि पु. नाथा भा० सोभागिणि युतेन स्वश्रेयोर्थ श्रीअंचलगच्छे श्रीसिद्धांतसागरसूरीणामुपदेशेन अभिनंदन स्वामिबिंब कारितं प्रतिष्ठितं श्रीसंघेन वारांही ग्रामे ।। (२०५) (२०६) महावाहना श्री शांतिनाथ रानी धातुप्रतिमा ५२ना भो. (२०७) १३यना श्री. पद्मलिनालय(घ२ रास२)नी धातुप्रतिमा पर म. (२०८) मनाना श्री मुनिसुव्रतस्वाभाना डेरासरनी थातुभूति ५२ म. (૨૦૯) જામનગરના શ્રી કલ્યાણજી મેરારજીના ઘર દેરાસરની ધાતુમૂર્તિ ઉપરને લેખ: Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034742
Book TitleAnchalgacchiya Pratishtha Lekho Part 01 and 02
Original Sutra AuthorN/A
AuthorParshwa
PublisherAkhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
Publication Year1971
Total Pages288
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy