SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ (२००) __ सं० १५३७ वर्षे वैशाख सुदि १० सोमे श्रीवीरवंशे श्रे० मोखा भा० रामति पुत्र श्रे० देवा सुश्रावकेण पुत्र नारद पूना युतेन निजश्रेयोर्थ श्रीअंचलगच्छेश श्रीजयकेसरिसूरीणामुपदेशेन श्रीअनन्तनाथबिंब कारितं प्रतिष्ठितं श्रीसंघेन पत्तननगरे । ( २०१) सं० १५३७ वर्षे ज्येष्ठ सुदि २ सोमे श्रीवीरवंशे श्रे० रत्ना भा० रतनू पुत्र श्रे० धन्ना सुश्रावकेण भार्या धन्नी पुत्र पासा पदमा सहितेन पत्नीपुण्यार्थ श्रीअंचलगच्छेश श्रीजयकेशरिसूरीणामुपदेशेन श्रीसुमतिनाथबिंब कारितं प्र० संघेन श्रावस्ती नगरे । (२०२) संवत १५३७ वर्षे ज्येष्ठ शुदि २ सोमे श्रीवीरवंशे मं० हापा भार्या हरखू पुत्र मं ठाकुर सुश्रावकेण भा० कामलि पितृव्य छांछा भार्या वडलु सहितेन पत्नी पुण्यार्थ श्रीअंचलगच्छे श्रीजयकेसरिसूरीणामुपदेशन श्रीअजितनाथबिंब का० प्र० श्रीसंघेन स्तंभतीर्थं ( २०३ ) सं० १५३४ वर्षे ज्येष्ठ सुदि १० सोमे लोंबडी वास्तव्य सं० खेमा भा० गोरी श्रावि. कया पुत्र घेडसीम हितया निज श्रेयसे श्रीअंचलगच्छे श्री कुंथकेसरिसूरीणामुपदेशेन श्रीकुंथनाथ बिंब का० प्रतिष्ठितं श्रीसंघेन ॥ ( २०४ ) संवत १५३९ वर्षे वैशाख सुदि १० गुरौ श्रीश्री वंशे ॥ श्रे० गुणीया भार्या तेजू पुत्र अमरा सुश्रावकेन भार्या अमरादे भ्रातृ रत्ना सहितेन पितुः पुण्यार्थं श्रीअंचलगच्छेश श्री जयकेसरिसूरिणामुपदेशेन वासुपूज्य बिंब का० प्रतिष्ठितं ॥ श्री ॥ (२००) (२०१) राहना श्री माहीश्वयेत्यानी धातुप्रतिमा पर मो. (૨૦૨) સુરતના દેશાઈપળના શ્રી સુવિધિનાથના મંદિરની ધાતુમૂર્તિ ઉપરનો લેખ. (२०) ५५(पाटलिपुत्र) Malait धातुप्रतिभा ७५२ . (२०४) पीताना श्री. गोसाव नायनसयनी धातुप्रतिमा पर म. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034742
Book TitleAnchalgacchiya Pratishtha Lekho Part 01 and 02
Original Sutra AuthorN/A
AuthorParshwa
PublisherAkhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
Publication Year1971
Total Pages288
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy