SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ( १९५ ) सं० १५३५ आषाढ सु० ९ सोमे श्रीश्रीवंशे वीसलीया गोत्रे मं० रणसी भा० ऊबू पुत्र मं० आका सुश्रावकेण भा० स्याणी पु० सहजा वयजा भीमा पीमादियुतेन श्रेयोर्थ श्रीअंचलगच्छे श्रीजयकेसरसूरीणामुपदेशेन श्रीवासुपूज्यबिवं का० प्रतिष्ठितं श्रीसंघेन ।। श्रीबेटनगरे । ( १९६ ) संवत् १५३५ वर्षे आषाढ सुदि ९ सोमे ॥ श्रीश्री वंशे ॥ कपर्द शाखायां ॥ श्रे० शेषा भार्या सींगारदे पुत्र श्रे० पीमा सुश्रावकेण भार्या लपी पुत्र वासा पौत्र वीरम सहितेन स्वश्रेयोर्थ श्रीअंचलगच्छेश्वर श्रीजयकेसरिसूरीणामुपदेशेन श्रीआदिनाथबिंब कारितं प्रतिष्ठितं श्रीसंघेन ॥ धुंघिणि ग्रामे श्रीरस्तु ।। ( १९७ ) सं० १५३५ आषाढ सु० ९ सोमे । श्रीश्रीवंशे वीसलीया गोत्रे मं० जयसिंह भा० जसमादे हर्ष पु० मं० सामल सुश्रावकेण भा० माल्ही । भ्रातृ चाचादि सहितेन पितृपुण्यार्थं श्रीअंचलगच्छे श्रीजयकेसरसूरीणामुपदेशेन श्रीकुंथुनाथबिंब कारित प्रतिपितं श्रीसंघेन । श्रीबेटनगरे ।। ( १९८ ) सं० १५३६ वर्षे पोष वदि ५ रवौं श्रीश्रीवंशे सो० सामल भा० चांपू सु० सो० सिंहा सुश्रावकेण भा० पु० आसपाल पीसा सहितेन वृद्धभ्रातृ आसापुण्यार्थ श्रीअंचलगच्छे श्रीजयकेसरिसूरि उप० श्रीअभिनंदनस्वामि बिंब का० प्र० श्रीसंघेन ॥ ( १९९) सं० १५३६ वर्षे माघ वदि ७ सोमे श्रीउएसवंशे सा० राणा भा० रयणादे पुत्र सा० खरहर्ष श्रावकेण भा. माणिकदे पुत्र लखमण केसवण कीर्ति पौत्र मदन सूरा माणिक सहितेन पुत्र रावण पुण्यार्थ श्रीअंचलगच्छे श्रीजयकेसरीसूरीणामुपदेशेन संभवनाथबिंब कारितं प्रतिष्ठितं च । (૧૫) જામનગરના રાજશી શેડના શ્રી શાંતિનાથજીના દેરાસરની ધાતુમૂર્તિ ઉપરને લેખ. (૧૯૬) જામનગરના શ્રી ધર્મનાથજીના દેરાસરની ધાતુમૂર્તિ ઉપર લેખ. (૧૭) જામનગરના રાજશી શેઠના શ્રી શાંતિનાથજીના દહેરાસરની ધાતુમૂર્તિ ઉપરને લેખ. (૧૯૮) અમદાવાદના શ્રી મહાવીરસ્વામીના દહેરા(રીચીડ)ની ધાતુપ્રતિમા ઉપરને લેખ. (૧૯) થરાદના શ્રી આદીશ્વરચત્યની ધાતુપ્રતિમા ઉપરને લેખ. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034742
Book TitleAnchalgacchiya Pratishtha Lekho Part 01 and 02
Original Sutra AuthorN/A
AuthorParshwa
PublisherAkhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
Publication Year1971
Total Pages288
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy