SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ ३६ ( १९० ) ___ संवत् १५३३ वर्षे माघ सुदि ६ सोमे ॥ श्रीउएसवंशे ॥ व्यव० साहिसा भार्या सहिजलदे अपरभार्या सिरीयादे पुत्र व्य० राउल सुश्रावकेण भार्या अरधू पुत्र व्य० आसा काला थिरपाल पौत्र ईबा आचंद सहितेन पत्नी ।। अरधू पुण्यार्थ श्रीअंचलगच्छेश श्रीजयकेसरीसूरीणामुपदेशेन श्रीसुविधिनाथबिंब ( १९१ ) संवत् १५३३ वर्षे माघ शुदि १३ भोम श्री प्राग्वाटे ज्ञातीय सा० नाऊ भा० हांसी पुत्र सा० ठाकुरसी सा० वरसिंघ भ्रातृ सा० चांजाकेन भा० सोमी पुत्र सा० जीणा सहितेन श्रीअंचलगच्छेश श्रीश्रीश्री जयकेसरिसूरिणामुपदेशेन श्रोनमिनाथबिंब कारितं प्र० श्रीसंघेन माहीग्रामे ॥ श्री श्री ॥ ( १९२ ) संवत् १५३५ वर्षे मार्ग० सुदि ६ शुक्र ॥ श्रीश्रीवंशे श्रे० रामा भार्या संभलदे पुत्र श्रे० नीनाकेन भार्या गोमती भ्रातृ श्रे० नंग महीराज सहितेन पितुः पुण्यार्थ श्रीअंचलगच्छेश्वरश्रीजयकेसरीसूरीणामुपदेशेन श्रीश्रेयांसनाथबिंब का० प्रतिष्ठितं संघेन वीचीयाडी ग्रामे ॥ ( १९३ ) संवत् १५३५ वर्षे पौष वदि १२ रखो श्रीउएस वंशे श्रे० हीरा भा० हीरादे पुत्र श्रे पासा सुश्रावकेण भा० पूनादे पुत्र खीमा भूता देवा सहितैः स्वश्रेयोर्थ श्रीअंचलगच्छे श्रीजयकेसरसूरीणामुपदेशेन श्रीसंभवनाथबिंब कारितं प्रतिष्ठितं श्रीसंघेन वागूडी प्रामे । ( १९४ ) संवत् १५३५ वर्षे आषाढ शुदि ९ सोमे श्रीश्रीवंशे ॥ कपर्द शाखायां ॥ श्रे० पूना भार्या पाल्हदे पुत्र श्रे० तीमाकेन भार्या भली पुत्र रंगा भ्रातृव्य घना वना सहितेन स्वश्रेयोर्थ ॥ श्रीअंचलगच्छेश्वर श्री श्री श्री जयकेसरिसूरीणामुपदेशेन श्रीपद्मप्रभस्वामिबिंब का० प्र० संघेन पालविणिग्रामे ॥ (१८०) पाटन महिनी घातुभूर्ति उपरना प. (૧૧) ઉદયપુરના શ્રી શીતલનાથના મંદિરની ધાતુમૂર્તિ ઉપરનો લેખ. (૧૯૨) જેસલમેરના શ્રી શીતલનાથ મંદિરની પંચતીર્થી ઉપરનો લેખ. (૧૯૩) થરાદના શ્રી આદીશ્વરચેત્યની ધાતુપ્રતિમા ઉપરનો લેખ, (૧૯૪) જામનગરના શ્રી ઘર દેરાસરની ધાતુમૂર્તિ ઉપરને લેખ. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034742
Book TitleAnchalgacchiya Pratishtha Lekho Part 01 and 02
Original Sutra AuthorN/A
AuthorParshwa
PublisherAkhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
Publication Year1971
Total Pages288
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy