SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ (१८५) संवत् १५३१ वर्षे ज्ये० शु० २ रवौ नागरज्ञातीय वृ० सं० बिंबचोयाणागोत्रे पा० हापा भार्या राजू सुत भलागोपालाभ्यां कुटुंब युताभ्यां मातृश्रेयसे श्रीशांतिनाथबिंबं का० प्र० श्री अंचलगच्छे श्रीजयकेसरिसूरिभिः वृद्धनगरे ॥ ( १८६) सं० १५३२ वर्षे वैशाख सु० १० शुके श्रीउएश वंशे भोर गोत्रे सा० सरवण भा० काल्ही पुत्र सा० सीहा सुश्रावकेग भा० सूहविदे पुत्र श्रीवंत श्रीचंद स्तदाभद्र इव शिवदास पौत्र सिद्धपाल प्रमुख कुटुम्ब युतेन श्रीअञ्चलगच्छेश श्रीजयकेशरिसूरीणामुपदेशेन मातृ पुण्यार्थ श्री कुन्थुनाथबिंब कारापितं प्रतिष्ठितं श्री सधेन ॥ ( १८७ ) सं० १५३२ वर्षे वैशाख सुदि १० शुक्रे श्रीश्रीवंशे मं० घना भार्या घांघलदे पुत्र मं० पांचा सुश्रावकेण भार्या फकू पुत्र महं० सालिग सहितेन पितुः पुण्यार्थ श्रीअंचलगच्छेश श्रीजयकेसरिसूरीणामुपदेशेन श्रीसुविधिनाथबिंब कारितं प्रतिष्ठितं श्री संघेन लोलाडाग्रामे श्रीरस्तु । ( १८८) सं० १५३२ वर्षे वैशाख सुदि० १० शुक्र श्रीश्रीवंशे श्रे० कउजा भा० लाछू पुत्र श्रे० माणिक भार्या रूपिणि सुश्राविकया देवरव जंगिपहिराज सहितया स्वश्रेयोर्थ श्रीअंचलगच्छेश श्रीजयकेसरिसुरीणामुपदेशेन श्रोशीतलनाथबिंबं का० प्र० श्रीसंघेन ॥ (१८९) संवत् १५३२ वर्षे वैशाख शुदि १० शुक्र श्रीश्रीवंशे ॥ श्रे० नरपति भार्या नीणादे सुत श्रे० भावड भार्या झवू सुश्राविकया स्वश्रेयो) श्रीअंचलगच्छेश श्रीजयकेसरिसूरीणामुपदेशेन श्रीमुनिसुव्रतस्वामि बिंबं कारितं प्रतिष्ठितं श्रीसंघेन ॥ (૧૮૫) માતરના શ્રી સુમતિનાથમુખ્યબાવનજિનાલયની ધાતુપ્રતિમા ઉપરનો લેખ. (૧૮૬) કલકત્તાના શ્રી ધર્મનાથસ્વામીના પંચાયતિમંદિર(ટા બજાર)ની ધાતુપ્રતિમાને લેખ. (૧૮૭) લુઆણ( દિદર)ના જિનચૈત્યની ધાતુમૂર્તિ ઉપરને લેખ. (૧૮૮) પાટણના લીંબડી પાડાના શ્રી શાંતિનાથજીના જિનાલયના ગભારાની ધાતુમૂર્તિને લેખ. (૧૮૯) લીંબડીના મોટા દહેરાસરની ધાતુમૂર્તિ ઉપરને લેખ. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034742
Book TitleAnchalgacchiya Pratishtha Lekho Part 01 and 02
Original Sutra AuthorN/A
AuthorParshwa
PublisherAkhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
Publication Year1971
Total Pages288
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy