SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ શર ( १७० ) सं० १५२९ वर्षे कागुण सुदि २ शुके श्रीउएसवंशे वड़हरा शाखायां सा० दरगा भा० लीलादे पुत्र विक्रम सुश्रावकेण भा० पल्हादे पुत्र व्याघ्रसिंह भोजा खीमा खेता सहितेन पितृव्य साजन पुण्यार्थ अंचलगच्छे गुरुश्रीजयकेसरिसूरीणामुपदेशेन विमलनाथवित्रं का. प्रतिष्ठितं च । ( १७१ ) संवत् १५२९ वर्षे फागुण सुदि २ शुक्र ॥ श्री श्रीवंशे || मं० वेला भार्या मांजू पुत्र मं० साविग सुश्रावकेण भार्या मान्ही सुत जूठा सहितेन निजश्रेयोर्थ श्रोअंचलगच्छेश श्रीजयकेसरिसूरीणामुपदेशेन श्रीकुंथुनाथविंचं कारितं प्रतिष्ठितं संघेन ।। श्रीः ॥ ( १७२) सं० १५२९ वर्षे वैशाख वदि ११ शुक्रे श्रोअंचलगच्छेश श्रीजयकेसरिसूरीणामुपदेशेन श्रीउपकेशवंशे सा० साषा पुत्र सा० चीतव भा० रूपाई सा० आणंदेन भा० रतनीई पुत्र सा० डूंगर तेजपाल भ्रातृ सा० धर्मसी धारसी सहितेन श्रीवासुपूज्यस्वामिबिंब कारितं प्रतिष्ठितं च सर्वश्रासंघेन श्रेयोऽस्तु ।। ( १७३ ) संवत् १५२९ वर्षे ज्येष्ठ वदि ७ गुगै श्रीगुर्जर वंशे मं० साधा भार्या फकु पु० मं० परबत भार्या रतनु पुत्र मं० जगराज सुश्रावकेन भ्रातृ लाला वेणीदास पितृव्य 'मं० पामा बुधासिंध भाईया सहितेन पितामह पुण्यार्थ अंचलगच्छेश श्रीजयकेशरीसूरि उपदे........ शांतिनाथबिंबं प्रतिष्ठितं संघेन श्रीचंपकपुरे ॥ ( १७४ ) सं० १५२९ वर्षे ज्येष्ठ वदि ७ गुरौ श्रीश्रीवंशे महं० नगा भा० रत्नू पु० महं० आशा भार्यया पहुति सुश्राविकया स्वश्रेयसे श्रीअंचलगच्छाधिराज श्रीजयकेसरिसूरीणामुपदेशेन श्रीआदिनाथविबं का० प्र० श्रीसंघेन ॥ (૧૭૦) થરાદના શ્રી આદીશ્વરચૈત્યની ધાતુમૂર્તિ ઉપરનો લેખ. (૧૭૧) રાધનપુરના શ્રી શાંતિનાથજીના જિનાલયની ધાતુમૂર્તિ ઉપરને લેખ. (૧૭૨) ખંભાતના શ્રી ચિન્તામણિપાર્શ્વનાથજિનાલયની ધાતુમૂર્તિ ઉપરને લેખ. (૧૭૩) ડાઈના શ્યામળા પાર્શ્વનાથજીના મંદિરની ધાતુપ્રતિમા ઉપરનો લેખ. (૧૭૪) અમદાવાદના શ્રી શાંતિનાથજિનાલયની ધાતુમૂર્તિ ઉપરનો લેખ. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034742
Book TitleAnchalgacchiya Pratishtha Lekho Part 01 and 02
Original Sutra AuthorN/A
AuthorParshwa
PublisherAkhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
Publication Year1971
Total Pages288
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy