________________
( १७५ ) संवत् १५३० वर्षे माघ शुदि १३ रखौ श्रीश्री वंशे श्रे० देवा भा० पाचू पु० श्रे० हापा भा० पुहती पु० श्रे० महिराज सुश्रावकेण भा० मातर सहितेन पितृ श्रेयसे श्रीअंचलगच्छेश श्रीजयकेसरिसूरीणामुपदेशेन श्रीसुमतिनाथबिंब कारितं प्र० श्री संधेन ।
( १७६ ) __ सं० १५३० वर्षे फाल्गुण सुदि ७ बुधे श्रीमाल ज्ञातीय सा० राना भा० राजलदे भागेयर स्वश्रेयोर्थ श्रीअंचलगच्छे श्रीजयकेसरिसूरीणामुपदेशेन श्रीसुमतिनाथ बिंबं कारितं प्रतिष्ठितं श्रीसंधेन ॥
( १७७ ) सं० १५३० वर्षे फा० शुदि ७ बुघे ऊकेश ज्ञा० सा० पोमा भा० लीलाई सा० मदन भा० नीकी सुश्राविकया श्रेयसे पु० सा०........प्रमुख कुटुंब श्रेयोर्थ अंचलगच्छे श्रीजयकेसरि. सूरीणामुपदेशेन श्रीधर्मनाथविंबं का० प्र० श्रीसंघेन ।।
( १७८) संवत् १५३० वर्षे फागण शुदि ८ बुधे श्रीउसवाल ज्ञातीय सा० दाचा भार्या देमाई सुत सा० वेता सा० श्रीपाल देपाल सा० घेता भार्या रंगाई नाम्न्या स्वश्रेयोर्थ श्रीआदिनाथविंबं कारा० प्रतिष्ठितं श्रीअंचलगच्छे ॥ श्रीजयकेसरिसूरीणामुपदेशेन ॥
( १७९ ) संवत् १५३० वर्षे चैत्र वदि ६ गुरौ ॥ श्री.एसवंशे सा० धीरण भार्या आनू पुत्र योमाकेन भार्या पोमादे भ्रातृ सूरा सीहा सहितेन भ्रा० चापा श्रेयसे श्रोअंचलगच्छेश्वर श्रीजयकेसरिसुरीणामुपदेशेन श्रीसुविधिनाथविंबं कारितं प्रतिष्ठितं संघेन ।
(૧૭૫) પાલીતાણાના શ્રી ગોડી પાર્શ્વનાથજીના મંદિરની પ્રતિમા ઉપરને લેખ. (૧૭૬) નાગૌરના શ્રી ઋષભદેવજીના મેટા મંદિર(હીરાવાડી)ની પ્રતિમા ઉપરને લેખ. (૧૭૭) અમદાવાદના શ્રી મહાવીરસવામીના દહેરા(રીચીડ)ની ધાતુપ્રતિમા ઉપર લેખ. (૧૭૮) જામનગરના શ્રી આદિનાથજિનાલયની ધાતુમૂર્તિ ઉપરને લેખ. (૧૯) જેસલમેરના શ્રી મહાવીર સ્વામીના મંદિરની પ્રતિમા ઉપરને લેખ.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com