________________
३१
( १६५ )
संवत् १५२८ वर्षे चैत्र वदि १० गुरौ श्रीश्रीवंशे मं० सांगा भार्या टीबू पुत्र मं० रत्ना श्रावण भा० धारिणी पुत्र वीरा हीरा नीना बाबा सहितेन पितृव्य मं० सहसा पुण्यार्थं श्री अंचलगच्छगुरु श्रीजयकेसरिसूरिरूप० श्री सुविधिनाथबिंब का० प्र० श्रीसंघेन श्रीः ।
( १६६ )
॥ १५२८ चैत्र वदि १० गुरौ श्रीउएसवंशे मीठडीशाखीय सो० हेमा भा० हमोरदे पु० सो० जावड सुश्रावकेण भा० जसमादे पूरी पु० गुणराज हरखा श्रीराज सिंहराज सोजवाल पौत्र पूना महिपाल कूरपाल सहितेन ज्येष्ठपत्नी पुण्यार्थं श्रीअंचलगच्छे श्रीजयकेसरिसूरी उप० श्रीसंभवनाथ बिंबं का० प्रति० श्रीसंघेन श्रीः
( १६७ )
संवत् १५२९ वर्षे फागुण सुदि २ शुक्रे । श्रीउएसवंशे | मीठडया गोत्रे व्य० सायर भा० चमकू पुत्र व्य० धनाकेन भा० घनादे पुत्र जेता सहितेन स्वश्रेयोर्थं श्रीअंचलगच्छेश श्रीजयकेसरिखरीणामुपदेशेन श्रीशीतलनाथबिंबं कारितं प्रतिष्ठित संघेन पारकर नगरे
( १६८ )
संवत् १५२९ वर्षे फागुण शुदि २ शुक्रे श्री श्री वंशे रसोइया गोत्रे श्रे० गुहा भार्या रंगाई पुत्र श्रे० देधर सुश्रावकेण भा० कुंवरि भ्रातृ सीधर युतेन श्रीअंचलगच्छेश्वर श्रीजयकेसरि सूरीणामुपदेशेन स्वश्रेयोऽर्थ श्रीशांतिनाथ त्रित्रं कारितं प्रतिष्ठितं श्रीसंघेन || श्री पत्तन नगरे ॥
( १६९ )
संवत् १५२९ वर्षे फागुण सुदि २ शुक्रे श्री श्रीवंशे रसोइया गोत्रे श्रे० गुहा भार्या रंगाई पुत्र श्रे० देधर सुश्रावकेण भा० कुंवरि भ्रातृ सीधर युतेन श्रीअंचलगच्छेश्वर श्रीजयकेसरिस्रीणामुपदेशेन स्वश्रेयोर्थ श्रीशांतिनाथ त्रिबं कारितं प्रतिष्ठितं श्रीसंघेन श्री पत्तननगरे ॥
(૧૬૫) થરાદના શ્રી વીરપ્રભુચૈત્યની ધાતુમૂર્તિ ઉપરને લેખ.
(૧૬૬) સુરતના નગરશેઠની પેાળના શ્રી ગેડીપાર્શ્વનાથના મંદિરની ધાતુમૂર્તિ ઉપરના લેખ. (૧૬૭) જેસલમેરના શેઠ થીસાહજીના દેરાસરની પંચતીર્થી ઉપરના લેખ. (૧૬૮) ખંભાતના શ્રી શાંતિનાથજિનાલય(આરી પાડા)ની ધાતુમૂર્તિ ઉપરનેા લેખ. (१६८) रेडा (मेवाड ) ना श्री पार्श्वनाथलना भहिरनी पयतीर्थी उपरना बेम
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com