________________
३०
( १६० )
संवत् १५२८ वर्षे पोषवदि ५ बुधे श्रीश्रीमालज्ञातीय श्रे० देवा भा० देऊ सुत गणीयानीसलेन स्वपितृव्य सिवा भ्रातृ पेता झीथा निमित्तं श्रीनमिनाथबिंब कारापितं प्र० अंचलगच्छे श्रीजय के सरिरिभिः श्रीरस्तु ॥
( १६१ )
सं० १५२८ वर्षे माघ वदि ५ गुरौ श्रीश्रीवंशे श्रे० जेसा भा० रामति सु० ० बोनाकेन भ्रातृ जीवायुतेन श्रीअंचलगच्छेश श्रीजयकेसरिसूरिणामुपदेशेन स्वश्रेयसे घर्मनाथबिंब का० प्र० श्रीसंघेन गूंदीग्रामे ॥
( १६२ )
सं० १५२८ चैत्र व० १० गुरौ श्रीओएस व० मिठडीआ सो० जावड़ भा० जस्मादे पु० सो० गुणराज सुश्रात्रकेण भा० मेधाई पु० पूनां महिपाल भ्रातृ हरषा श्रीराजसिंह राज सोनपाल सहितेन श्रीअंचलगच्छे श्रीजय केशरिसूरि उ० पत्नि पुण्यार्थ श्रीकुंथुनाथवित्र कारितं । प्र० श्रीसंघेन चिरं नंदतु ।
( १६३ )
संवत् १५२८ वर्षे चैत्र वदि १० गुरौ श्रीश्रीवंशे सो० मना भार्या शंभू पुत्र सो० मांडण सुश्रावकेण भा० लहिकू पुत्र सो० नरपति सो० जीवा सो० राजा पौत्र वस्ता कीका सहितेन पुत्रवधू जसमादे पुण्यार्थं श्रीअंचलगच्छावीश्वर श्रीजयकेसरिसूरीणामुपदेशेन श्रीसुमतिनाथवित्र का० प्र० संघेन ॥
( १६४ )
संवत् १५२८ वर्षे चैत्र वदि १० गुरौ श्रोवीरवंशे श्रे० मांडण भार्या जयतू पुत्र ० कुंपा सुश्रावके भा० मनी पुत्र कीका भ्रा० देवसी सहितेन स्त्रश्रेयोऽर्थं श्रीअंचलगच्छाधीश्वर श्रीजयकेसरिसूरीणामुपदेशेन श्रीनेमिनाथवित्र कारितं प्रतिष्ठितं श्रीसंघेन ॥
(૧૬૦) માતરના શ્રી સુમતિનાથમુખ્યખાવનજિનાલયની ધાતુમૂર્તિ ઉપરના લેખ. (૧૬૧) અમદાવાદના શ્રી સીમંધરજિનના દેરાની ધાતુપ્રતિમા ઉપરના લેખ. (૧૬૨) લખનૌના લાલા હીરાલાલજીના દેરાસરની પ્રતિમા ઉપરનેા લેખ. (૧૬૩) નડીઆદના શ્રી અજિતનાથ જિનાલયની ધાતુપ્રતિમા ઉપરના લેખ.
(૧૬૪) ખંભાતના શ્રી શાંતિનાથજિનાલય(ઊંડી પાળ)ની ધાતુપ્રતિમા ઉપરના લેખ,
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com