SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ संवन् १५२७ वर्षे आषाढ सुदी २ गुरौ उपकेश ज्ञातीय तावअजा भार्या आहलदे पुत्र नीवा भा० मानू सहितेन आत्मश्रेयोर्थ श्रीमुनिसुत्रत विवं कारितं । प्रतिष्ठितं अञ्चलगच्छे श्री जयकेसरमूरिभिः ।। (१५६) सं० १५२७ आषाढ़ सुदि १० बुघे श्रोवीर वंशे ॥ सं० पोपा भा० करणु पुत्र सं० नरसिंघ सुश्रावकेण भा० लपू भ्रातृ जयसिंघ राजा पुत्र सं० वरदे कान्हा पौत्र सं० पदमसी सहितेन निज श्रेयोर्थ श्रीअंचलगच्छेश श्रीजयकेशरीणां उपदेशेन श्रीश्रेयांसनाथबिंब कारितं प्र० संघेन पत्तन नगरे । ( १५७ ) संवत् १५२७ वर्षे आषाढ सुदि १० बुधे श्री श्री (माल) वंशे ॥ सं० कर्मा भार्या जासू पुत्र सं० पीमा भार्या चमकू श्राविकया पुत्री कर्माई पुण्यार्थ श्रीअचलगच्छे श्रीजयकेसरिसूरिणामुपदेशेन चंद्रप्रभस्वामीबिंब कारित प्रतिष्ठितं श्री संघेन || श्रीपत्तन नगरे ॥ ( १५८ ) सं० १५२७ आषाढ शुदि १० बुधे श्रीओएसवंशे मीठडीया शाखायां सोनी महुणसी भार्या करमाई पुत्र सो० गोरा भार्या रजाई पुत्र सोनी सकलचंद सुश्रावकेण वद्ध भ्रातृ मूरचंद सहितेन पितुः पुण्यार्थ श्रीअंचलगच्छे श्रीजयकेसरिसृरीणामुपदेशेन श्रीशीतलनाथबिंब' का० प्र० श्रीसंघेन ॥ ( १५९ ) संवत १५२७ वर्षे आषाढ सुदि १० बुधे श्री श्री वंशे ॥ सं० कर्मा भार्या जासू पुत्र सं० पहिराज सुश्रावकेण भार्या गलू पुत्र सं० महिपा सीपा रूपा सहितेनपत्नी पुण्यार्थे श्री अंचलगच्छाधीश्वरामुपदेशेन श्री सुविधीनाथबिंब कारितं प्रतिष्ठितं श्रीसंघेन श्रीपत्तननगरे । (૧૫૫) નાગૌરના શ્રી આદિનાથજીના મંદિર(દફતરીમહેલ્લો)ની પ્રતિમા ઉપરનો લેખ. (૧૫૬) લખનૌના લાલા માણિકચંદજી અને રાવસાહેબના દેરાસરની પંચતીર્થી ઉપરનો લેખ. (૧૫૭) કલકત્તાના શ્રી આદિનાથજીના દેરાસરની પંચતીર્થી ઉપરનો લેખ. (૧૫૮) માતરના શ્રી સુમતિનાથમુખ્યબાવન જિનાલયની ધાતુમૂર્તિ ઉપરનો લેખ. (१५) भांगना नेन माहिरनी प्रतिमा पर म. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034742
Book TitleAnchalgacchiya Pratishtha Lekho Part 01 and 02
Original Sutra AuthorN/A
AuthorParshwa
PublisherAkhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
Publication Year1971
Total Pages288
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy