SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ २१ ( १२९) संवन् १५२१ वर्षे आपाढशुदि ३ गुरौ ओसवंशे सा० खीमा भा० खीमादे पुत्र सं० करणा भा० सोमी पुत्र सं० श्रीवंतेन भा० पल्हाई प्रमुखकुटुंबसहितेन श्रीअंचलगच्छे श्रीगच्छेश श्रीजयकेसरिसूरीणामुपदेशेन स्वपितृपूर्वजश्रेयसे श्रीअजितनाथबिंब कारितं प्रतिष्ठितं श्रीसंघेन श्रीरस्तु॥ संवत् १५२१ वर्षे आषाढशुदि १० गुरौ श्रीश्रीवंशे श्रे० रता भार्या लबकू पुत्र हेमा सुश्रावकेण भा० मल्हाई भ्रा. भोजा भा० धनी सहितेन स्वश्रेयोऽर्थ श्रीअंचलगच्छाधीश्वर श्रीजयकेसरिसूरीणामुपदेशेन श्रीअजितनाथ बिंबं कारितं प्रतिष्ठितं श्रीसंघेन सीगीवाडाग्रामे ॥ ( १३१ ) सम्वत १५२२ धर्षे कार्तिक वदि ५ गुरौ श्री उएस वंशे । स० घड़ीया भार्या कपूरी पुत्र स० गोवल भा० लखमादे पुत्र खेताकेन भातृ पितृ पितृव्य मातृ श्रेयसे श्रीअंचलगच्छाधिराज श्री श्री जयकेशरिसूरीणामुपदेशेन श्री चंद्रप्रभबिंब कारितं प्रतिष्ठितं श्रीसधेन ॥ कच्छदेशे धमड़का ग्रामे ॥ श्री ॥ ( १३२ ) संवत् १५२२ वर्षे माघ वदि १ गुरौ श्रीश्रीवंशे श्रे० अर्जुन भा० अहवदे पुत्र श्रेल पाता भा० अरधू पुत्र श्रे० कालाकेन भा० भावलदे सहितेन स्वश्रेयसे श्रीश्रीअंचलगच्छाधिराज श्री जयकेसरिशूरीणामुपदेशेन श्रीशीतलनाथबिंब कारितं प्रतिष्ठितं श्रीसंघेन । जंबूनगरे । ( १३३ ) संवत् १५२२ वर्षे माघ वदि १ गुरौ श्रीश्रीवंशे श्रे० अर्जुन भा० अहवदे पुत्र श्रे० पाता भा० अरधू पुत्र श्रे० कालाकेन भा० भावलदे सहितेन लघुभ्रातृ श्रे० हीराश्रेयसे श्री. अंचलगच्छे श्री जयकेसरिसूरीणामुपदेशेन श्रीशीतलनाथबिंब कारितं प्रतिष्ठितं श्रीसंघेन ॥ (૧૨૯) ખંભાતના શ્રી સેમપાર્શ્વનાથજિનાલય(સંઘવી પાડ) ની ધાતુમૂતિ ઉપ रन बेम. (૧૩૦) ખંભાતના શ્રી સંભવનાથજિનાલય (એલપીપળો) ની ધાતુમૂર્તિ ઉપરને લેખ. (१३१) ४२४त्ताना श्रीय प्रमुस्वाभी (भाषिता)नी प्रतिमा पर म. (૧૩૨) વડોદરાના શ્રી પાર્શ્વનાથજિનાલય (ફતેહપુરા) ની ધાતુપ્રતિમા ઉપરના લેખ. (૧૩૩) ખંભાતના શ્રી વાસુપૂજ્ય જિનાલય (માણેકચોક)ની ધાતુમૂર્તિ ઉપરને લેખ. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034742
Book TitleAnchalgacchiya Pratishtha Lekho Part 01 and 02
Original Sutra AuthorN/A
AuthorParshwa
PublisherAkhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
Publication Year1971
Total Pages288
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy