________________
( १२४ ) सं० १५२० वर्षे चैत्र शुदि ८ शुक्रे । श्रीश्रीमालज्ञातीय महं० सहद सुत महं० देईया भार्या देल्हणदे सुत प्र० साजण मं० जूठा म० नारद सहतेन पितृव्य सहजाम (नी)मित्त आत्मश्रेयोर्थ श्रीकुंथुनाथबिंबं कारितं प्रतिष्ठितं विधिपक्षे श्रीजयकेसरसूरिभिः ।।
( १२५ ) संवत् १५२० वर्षे वैशाष सुदि ३ सोमे श्रीश्रीमाल ज्ञातीय बेट वास्तव्य महं० भीमा सु० मं० गोदा मं० कान्हा मं० धर्मसी भार्या अरधू महं० राणा भार्या रत्नादे सुत ३ प्र० मं० धर्मसी सुत मं० परबत लाला मं० लषमण सहितेन । श्रीअंचलगच्छाधीश्वर श्री श्रीजयकेसरिसूरीणामुपदेशेन ॥ श्रीसीतलनाथबिंबं कारि० ।। श्रीवित श्रीसंघेन ।
( १२६ ) संवत् १५२० वर्षे वैशाष सुदि ५ बुधे श्रीश्रीवंशे मं० जावड भा० पोमी पुत्र मं० बनाकेन भार्या रामति सहितेन स्वश्रेयोर्थ श्रीश्रीश्री अंचलगच्छेश्वर श्रीजयकेसरिसूरीणामुपदेशेन श्रीशांतिनाथबिंब कारितं प्रतिष्ठितं श्रीसंघेन
( १२७ ) सं० १५२० वर्षे वैशाख सुदि ५ बुघे श्रीश्रीवंशे ठ० कान्हा सुत सारंग भा० हरखू पुत्र महीराज सुश्रावकेण भा० कुंआरि भ्राता सिवा सिंहा चउथा पु० जेठा सहितेन पितृमातृश्रेयोर्थ अंचलगच्छे श्रीजयकेशरिसूरीणामुपदेशेन श्रीवासुपूज्यबिंब कारितं प्रतिष्ठितं संघेन ।
( १२८ ) संवत् १५२१ वर्षे वैशाख शुदि ६ बुधे श्रीप्राग्वाटवंशे लघुसंताने श्रे० भरमा भा० छाली पुत्र दीनानाम्ना जीवासुश्रावकेण भा० कुंअरिभ्रातृ सदा चांदा चांगा सहितेन निजश्रेयोऽर्थ श्रीअंचलगच्छेश्वर श्रीजयकेसरिसूरीणामुपदेशेन श्रीसंभवनाथबिंबं कारितं प्रतिष्ठितं श्रीसंघेन ॥
(૧૨) જામનગરના શ્રી આદિનાથજિનાલયની ધાતુમૂર્તિ ઉપરને લેખ. (१२५) जीयाना हेरासरनी चातुभूति ५२ने। खेम. (૧૨૬) ચિત્તોડના મોટા ઋષભદેવના મંદિરની ધાતુમૂર્તિ ઉપરને લેખ. (૧૨૭) થરાદના શ્રી વિમલનાથ ચૈત્ય (દેશાઈ સેરી) ની ધાતુમૂર્તિ ઉપરનો લેખ. (૧૨૮) ખંભાતના શ્રી શાંતિનાથજિનાલય (દંતાળવાડે) ની ધાતુમૂર્તિ ઉપરનો લેખ.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com