SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ( ११९ ) संवत् १५१९ वर्षे माघ वदि ९ शनौ श्री उएसवंशे लालणशाषायां सा० सायर भा० पोमादे पु० धिरीयाकेन भा० हीरू भ्रातृ धीरंण पु० अजासहितेन श्रीअंचलगच्छे श्रीजयकेसरिसूरीणामुपदेशेन स्वश्रेयसे श्रीविमलनाथसिंबं कारितं प्रतिष्ठितं श्रीसंधेन श्री ॥ ( १२०) सं० १५२० वर्षे मार्ग० शुदि ९ शनौ श्रीप्राग्वाटज्ञातीय मं० राउल भा० फालू सुत नारद भा० अमकू सुश्राविकया सुत पहिराज त्रंबकदास युतया स्वभर्तुः श्रेयोऽर्थं श्रीअंचलगच्छेश श्रीजयकेसरिसूरीणामुपदेशेन श्रीसुमतिनाथबिंबं कारितं प्रतिष्ठितं श्रीसंघेन ॥ ( १२१ ) संवत् १५२० वर्षे मार्ग० शुदि ९ शनौ श्री ओएस वंशे सा० अदा भा० हीरू पुत्र सा० हांसा सुश्रावकेण भा० करमाई पुत्र साह सहिसकिरण द्वितीय भार्या कपूराई सहितेन स्वश्रेयसे श्रीअंचलगच्छाधिराज श्रीजयकेसरिसूरीणामुपदेशेन श्रीश्रेयांसनाथबिंब कारितं प्रतिष्ठितं श्रीसंघेन श्रीस्तंभतीर्थे । ( १२२) सं० १५२० वर्षे माघ शुदि ५ शुक्र श्रीश्रीमालवंशे सो० मना भा० रांभू पु० सो० सामल भा० चांपू पुत्र सो० सिंहा सुश्रावकेण भार्या वाल्ही वृद्ध भ्रातृ सो० वाधा तत्पनी रामति पुत्र तेजपाल प्रमुख समस्त कुटुंब सहितेन श्रीअंचलगच्छे श्रीगच्छनायक श्रीजयकेसरिसूरिगुरूपदेशेन स्वश्रेयसे श्री आदिनाथ चतुर्विशति पट्टः कारितः श्रीसंघेन प्रतिष्ठितः ॥ ( १२३ ) सं० १५२० वर्षे माघ शुदि १३ रखौ श्रीओएसवंशे सा० रूदा भा० देल्ही पु० सा० साहसा भा करमिणि सुश्राविकया पुत्री नाऊ सहितया निजश्रेयसे श्रीअंचलगच्छे श्रीजयकेसरि. सूरि उपदेशात् श्रीनमिनाथविध का० प्र० श्रीसंघेन ॥ (૧૧૯) જામનગરના વર્ધમાનશાહના શ્રી શાંતિનાથજીના દેરાસરની ધાતુમૂર્તિ ઉપરને લેખ. (૧૨) વડોદરાના દાદા પાર્શ્વનાથજી(નરસિંહજીની પિળ)ના દહેરાસરની ધાતુમતિ ઉપરને લેખ. (१२१) मातना श्री सीमा स्वाभानिसय(मा२१)नी धातुभूति ५२ प. (૧૨૨) ખેડાના શ્રી શાંતિનાથ જિનાલય(શેઠવાડા)ની ધાતુવીશી ઉપરનો લેખ. (૧૨૩) અમદાવાદના શ્રી શાંતિનાથજીના દેરાની ધાતુમૂર્તિ ઉપરને લેખ. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034742
Book TitleAnchalgacchiya Pratishtha Lekho Part 01 and 02
Original Sutra AuthorN/A
AuthorParshwa
PublisherAkhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
Publication Year1971
Total Pages288
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy