________________
संवत् १५१७ वर्षे माहशुदि १० सोमे श्रोश्रीवंशे श्रे० मांडण भा० फदू पु० राजासुश्रावकेण भा० हयूं भ्रा० मना मेहा लाखा सहितेन श्रीअंचलगच्छेश्वर श्रीजयकेसरिसूरीणामुपदेशेन पितृमातृश्रेयोर्थ श्रीसुमतिनाथ विंय कारितं प्रतिष्ठितं श्रीसंघेन ॥
( ११४ ) सं० १५१७ वर्षे वैशाख सुदि ३ सोमे श्रीश्रीवंशे श्रे० मांडण भा० चांपू पु० लाषाकेन भा० सोभागिणि पु. साधारण सहितेन लघुभ्रातृ पीमसी पुण्यार्थ श्रीअंचलगच्छाधिप श्री जयकेसरिसूरीणामुपदेशेन श्रीसंभवनाथबिंब कारितं प्र० श्रीसंघेन ॥
( ११५ ) सं० १५१७ वर्षे वैशाख शुदि ९ शनौ प्राग्वाट ज्ञा० मणी० देपाल भा० बाई सोहासणि पु० मणी. शिवदासेन श्रोअंचलगच्छेश श्रीजयकेसरिसूरीणामुपदेशेन स्वमातृ श्रेयसे श्रीआदि. नाथबिंब का० प्र० ॥
( ११६ ) सं० १५१९ वर्षे मार्ग० सुदि ५ शुक्रे श्रीश्रीमाल ज्ञातीय व्य० हीमाला भा० हीमादे सुत वनाकेन भार्या चांपू सुत पर्वत नरवर नाईक नाल्हा जागा लाखा सहितेन स्वश्रेयसे अंचलगच्छेश श्रीजयकेसरिसूरीणामुप० श्रीचंद्रप्रभस्वामिबिंब का० प्रतिष्ठितं च ।
(११७ ) ___ सं० १५१९ वर्षे मार्ग० सुदि ६ शनौ श्रीप्राग्वाटवंशे लघुसंताने मं० :अरसी भा० माई पु० सं० गोपासुश्रावकेण भा० सुलेसिरि पुत्र देवदास सिवदास सहितेन स्वश्रेयसे अंचलगच्छाधिराज श्रीजयकेशरिसूरीणामुपदेशेन श्रीसंभवनाथवि कारितं प्रतिष्ठितं श्रीसंघेन रत्नपुर वास्तव्यः ।
(११८ )
सं० १५१९ वर्षे माघ शु० ५ शुक्र श्रोउपकेश ज्ञा० सा० डाडा भा० चाहणदे सुत भोजा सुश्रावकेण भा० भावलदे सुत गदेनेमा जागा वस्ता सहितेन भा० सिधा श्रेयोर्थ श्री अंचलगच्छे श्रीजयकेसरिसूरीणामुपदेशेन श्रोविमलनाथबिंबं का० प्र० श्रीसंघेन (૧૧૩) ખંભાતના શ્રી ચિન્તામણિપાર્શ્વનાથજિનાલય (કસીપળ)ની ધાતુમૂર્તિ ઉપર લેખ. (૧૧) માંડલના શ્રી શાંતિનાથજિનાલયની ધાતુમૂર્તિ ઉપરને લેખ. (૧૧૫) અમદાવાદના શ્રી શ્રેયાંસનાથજી(ફતાશાહનીપળ)ની ધાતુમૂર્તિ ઉપરને લેખ. (૧૧૬) થરાદના શ્રી વિમલનાથત્ય(દીસેરી)ની ધાતુપ્રતિમા ઉપરના લેખ. (૧૧૭) થરાદના શ્રી શાંતિનાથત્ય(સુતારશેરી)ની ધાતુમૂર્તિ ઉપરનો લેખ. (૧૧૮) ઉંઝાના જિનપ્રાસાદની ધાતુપ્રતિમા ઉપરને લેખ.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com