SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ (१०८) सं० १५१५ वर्षे माह व० ६ वुघे श्रोउएसवंशे सा० जिणदास भा० मूल्ही पु० सा० लाषा भा० लाषणदे पु० सा० काहा भा० लखमादे पुत्र सा० बाबा सुश्रावकेण पुहती पुत्र नरपाल पितृव्य सा० पूंजा सा० सामंत सा० नासण प्रमुख समस्तकुटुंबसहितेन श्रीअंचलगच्छगुरु श्रीजयकेशरीसूरीणांउपदेशेन मातुः श्रेयसे श्रीपार्श्वनाथबिंब का० प्रतिष्ठितं श्रीसंघेन ॥ ( १०९) संवत १५१५ वर्षे फा० सुदि १२ बुधे श्रीश्रीवंश व्य० कउडिशाखायां श्रे० वीरधवल पु० ठाकुरसी............देवर पु० गांगा सहितया श्रीअंचलगच्छ गुरुश्रीजयकेसरिसरीणामुपदेशेन स्वश्रेयसे श्रीकुंथुनाथबिंब कारितं प्रतिष्ठितं श्रोसंघेन ॥ ( ११० ) सं० १५१६ वर्षे वैशाख शुदि ३ बुधे श्रीश्रीमालवंशे श्रे० धना भार्या नाइ पु० सर. वण भार्या सूएवदे पुत्र जागा सुश्रावकेण भा० झवू भ्रातृ जेसा जाणा पुत्र देवराजसहितेन श्रीअंचलगच्छेश श्रीजयकेसरिसृीणामुपदेशेन स्वश्रेयो) श्रीधर्मनाथबिंब कारितं प्र० श्रीसंघेन ॥ (१११ ) सं० १५१७ वर्षे मार्ग० सु० १० सोमे श्रीउएसवंशे सा० राणा भा० राणलदे पु० खरहत्थ सुश्रावकेण भा० माणकदे पुत्र लखमण सहितेन अंचलगच्छे श्रीजयकेसरिसूरीणामुपदेशेन पितृश्रेयोर्थ श्रीचंद्रप्रभस्वामिबिंब कारितं प्रतिष्ठितं श्रीसंघेन । ( ११२) संवत् १५१७ वर्षे माघ शुदि १ शुक्र श्रीश्रीवंशे व्य० सालिग भार्या लहिकू पुत्र व्य० वेलासुश्रावकेण भार्या कुंभरि पुत्र देवदास गंगदास सहितेन श्रीश्रीश्री अंचलगच्छेश्वर श्रीश्रोत्री जयकेसरिसूरीणामुपदेशेन पितृमातृ पुण्यार्थ श्रीसंभवनाथबिंब कारितं प्रतिष्ठितं श्रीसंघेन डहिरवालाग्राम वास्तव्यः ।। (૧૦૮) લખનઉના શ્રી ચિન્તામણિપાર્શ્વનાથ(સંધિટેલ)ની પંચતીર્થી ઉપરને લેખ. (૧૦૯) માંડલના શ્રી પાર્શ્વનાથજીના મંદિરની ધાતુમૂર્તિ ઉપરનો લેખ. (૧૧૦) ખેરાલુના શ્રી આદિનાથજીના દહેરાની ધાતુમૂર્તિ ઉપરને લેખ. (૧૧૧) થરાદના શ્રી આદિનાથત્યની પ્રતિમા ઉપરને લેખ. (૧૧૨) ખંભાતના શ્રી વિમલનાથજિનાલય(સંઘવીપાડે)ની ધાતુમૂર્તિ ઉપરને લેખ. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034742
Book TitleAnchalgacchiya Pratishtha Lekho Part 01 and 02
Original Sutra AuthorN/A
AuthorParshwa
PublisherAkhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
Publication Year1971
Total Pages288
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy