SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ( १०३ ) सं० १५१३ वर्षे मा........शुक्रे श्रीउएसवंशे सा० लाहन भा० हीरादे पु० जीवद भा० सीतादे पु० समधर भा० सहजलदे पु० सा० बाटा सुश्रावकेण भार्या धनी वृद्धभ्रातृ घमासहितेन श्री अंचलगच्छे श्रीजयकेसरिसूरिउपदेशेन सर्वपूर्वज प्रीतये श्रीविमलनाथबिंब का० प्रति० संघेन ॥ श्रीः ॥ (१०४ ) सं० १५१३ वर्षे वैशाष मासे श्रीओएस ज्ञा० सा० वीसा भा० वालहदे सु० सा० ज्ञांझणरतनाभ्यां भा० झटकादे पु० अमरादिकुटुंबसहिताभ्यां श्रीअंचलगच्छेश श्रीजयकेशरिसूरिगिरा श्रीमुनिसुव्रतस्वामीबिंब' स्वश्रेयसे कारि० प्र० श्रीसंघेन । श्रीः श्रीः । ( १०५ ) सं० १५१३ वैशाख वदि ५ शनौ श्रीओसवंशे सा० षेतसी भा० हेमाई पुत्रेण सोमसी सुश्रावकेण भा० सोमलदे प्रमुखकुटुंब सहितेन श्रीअंचलगच्छगुरुश्रीजयकेसरिसूरि उपदेशेन स्वश्रेयसे श्रीशीतलनाथ बिंब का० प्र० श्रोसंघेन ॥ ( १०६) ____ सं० १५१३ वर्षे वैशाखमासे ऊकेशज्ञातीय से० पेथड भा० प्रथमसिरि पुत्र सं० हेमाकेन भार्या हीमादे द्वितीया लाछी पुत्र देल्हा राणा पासादि कुटुम्बयुतेन स्वश्रेयोऽर्थ श्रीकुन्थुनाथादि चतुर्विशतिपट्टः कारितः श्री अंचलगच्छेश श्रीजयकेशरीसूरिभिः प्रतिष्ठितः ॥ शुभं भवतु ॥ श्रीः ॥ ( १०७) सं० १५१३ वैशाख व. ५ शनौ वीरवंशे श्रे० हापा भार्या कांऊ पुत्र्या श्रे० ठेपण भार्यया पूरीश्राविकया भ्रातृ श्रे० केसव नरसिंह जेसा प्रमुखकुटुंबसहितया श्रीअंचलगच्छनायक श्रीजयकेसरिसूरिउपदेशेन स्वश्रेयसे श्रीसंभवनाथबिंब कारितं प्रतिष्ठितं श्रीसंघेन ॥ (१०3) qन महिनी घातुभूति पर . (૧૦) માંડલના શ્રી પાર્શ્વનાથના મંદિરની ધાતુમૂર્તિ ઉપરને લેખ. (૧૦૫) અમદાવાદના શ્રી જગવલ્લભપાશ્વનાથ(જાશાપોળ)ની ધાતુપ્રતિમા ઉપરને લેખ. (૧૬) આગરાના શ્રી સૂર્યપ્રભસ્વામીજી મેતીકટરા)ની વીશી ઉપરનો લેખ. (૧૦૭) ખંભાતના શ્રી આદિનાથજિનાલય(માણેકચોક)ની ધાતુપ્રતિમા ઉપરને લેખ. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034742
Book TitleAnchalgacchiya Pratishtha Lekho Part 01 and 02
Original Sutra AuthorN/A
AuthorParshwa
PublisherAkhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
Publication Year1971
Total Pages288
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy