________________
( १३४ ) सं० १५२२ वर्षे फागुण शुदि ३ सोमे श्रीडहरवाला वास्तव्य श्रीश्रीमाल ज्ञातीय श्रे० गोगन भार्या कतिगदे सुत श्रे० आसा भार्या सांऊ सुश्राविकया सुत श्रे० कडूआ श्रे० चीचा श्रे० चांगा प्रमुग्य कुटुंब सहितया आत्मनः कुटुंबस्य च श्रेयोडर्थ श्रीअंचलगच्छेश्वर श्रीजयकेसरिसूरीणामुपदेशेन श्रीसुमतिनाथबिंब कारितं प्रतिष्ठितं श्रीसंघेन श्रीः ॥
( १३५ ) सं० १५२२ वर्ष फागुण शुदि ३ सोमे श्रीप्राग्वाट ज्ञा० सा० पासा भा० वल्हादे धर्मपुत्री शृंगारदे सुश्राविकया समस्त कुटुंबसहितया निजश्रेयोऽर्थ श्रीअंचलगच्छेश्वर श्रीजयकेसरिसूरीणामुपदेशेनश्रीकुंथुनाथबिंब का० प्र० श्रीसंघेन मंडपमहादुर्गे ॥
( १३६ ) ___ सं० १५२२ वर्षे फागुण शुदि ३ सोमे डहरवाला वास्तव्य श्रीश्रीमाल ज्ञातीय श्रे० गोगन भार्या कतिगद सुत श्रे० आसा भार्या सांकुं सुश्राविकया सुत श्रे० कडूआ चोबा चांगा प्रमुख कुटुंब सहितया आत्मनः कुटुंबस्य च श्रेयोर्थ श्रीअंचलगच्छेश श्रीजयकेसरिसूरीणामुपदेशेन श्रीकुंथुनाथ चतुर्विशति पट्टः कारितः प्रतिष्ठितः श्री संधेन || श्री
( १३७ ) संवत १५२३ वर्षे वैशाख सुदि ११ बुधे श्रीप्राग्वाटवंशे सा० गांगदे भा० कपूराई पुत्र सा० वछराज सुश्रावकेण भा० पांचो पुत्र वस्तुपाल युतेन स्वश्रेयोर्थ श्रीअंचलगच्छेश श्राजयकेसरीसूरीणामुपदेशेन श्रीविमलनाथवि कारितं प्रतिष्ठितं संधेन ।
( १३८ ) ____संवत् १५२३ वर्षे वैशाख वदि ४ गुरौ श्रीओएस वंशे । सा० सायर भा० सिरीयादे पुत्र सा० महिराजेन भा० सोनाई पुत्र धणपति हला पौत्र कुरपाल युतेन पत्नी श्रेयोर्थ श्री. अंचलगच्छेश्वर श्रीजयकेसरिसूरीणामुपदेशेन श्रीवासुपूज्यबिंब कारितं प्रतिष्ठितं श्रीसंघेन पत्तने ।। (૧૩૪) ખંભાતના શ્રી સીમંધરસ્વામીજિનાલય(ખારવાડ)ની ધાતુમૂતિ ઉપરનો લેખ. (૧૫) અમદાવાદના શ્રી શાંતિનાથજીની પળના શ્રી શાંતિનાથજીના દેરાની ધાતુપ્રતિમા
ઉપરનો લેખ. (૧૩૬) લીંબડીના જૂનાં મંદિરની ધાતુમૂર્તિ ઉપરનો લેખ. ( ૧૭) ખુડાળા(જોધપુરના ગોલવાડ વિભાગના)ગામના જૈનમંદિરની પ્રતિમા ઉપરનો લેખ. (૧૩૮) લીંચના મંદિરની ધાતુમૂર્તિ ઉપરનો લેખ.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com