SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ___ सं० १५०८ वर्षे ज्ये० शु० १३ बुधे श्रीश्रीमालज्ञातीय सा० कर्मण भा० कपूरदे सुत सा० बहिदेनाम्ना भा० सोउ सु० केशव सहितेन स्वश्रेयोऽर्थ श्रीचंद्रप्रभमूलनायकः अंचलगच्छे श्रीजयकेशरिसूरीणामुपदेशेन कारितः प्रतिष्ठितश्च विधिना । श्रीः भूयात् ॥ (८०) सं० १५०८ ज्येष्ठ शुदि ७ बुघे श्रीमालवंशे लघु शाखायां० मं० हीरा भा० साधु पु० मं० षोधल सुश्रावकेण भा० अकाई पु० जीवा भ्रातृ हाजा सहितेन भगिनी राजु श्रेयसे श्री अंचलगच्छेश जयकेसरिगुरूपदेशेन श्री धर्मनाथबिंब का० प्र० श्रीसंघेन चिरं नंदतु । (८१) सं० १५०८ ज्येष्ठ सु० ७ बुधे श्रीश्रीमालवंशे सांडलगोत्रे सा० हापा भा० वीरा पु० सा० पोपट सुश्रावकेण भा० माल्हणदे दोहित्रौ लाखा सलखा सहितेन श्रीअंचलगच्छेश श्रीजयकेसरिसूरीणामुपदेशेन पुत्र भला श्रेयसे श्रीवासुपूज्यबिंब कारितं प्रतिष्टितं श्रीसंघेन ॥ (८२) सं० १५०८ ज्येष्ठ शु० ७ बुघे श्रीश्रीमाल वंशे कउडि शाखायां लघुसंताने मं० धणपाल भा० क्षीमादे पु० मं० मूला सुश्रावकेण भार्या जसू वृद्ध भ्रातृ वाछा भ्रातृ. सूरा सहितेन श्रीअंचलगच्छेश श्रीजयकेसरिसूरीणामुपदेशेन पितृश्रेयसे श्रीसुविधिदेव बिं० का० प्र० श्रीसंघेन (८३) __ संवन् १५०८ ज्येष्ठ शु० ७ बुधे श्रीवीरवंशे सं० नरदा भार्या धणदेवि पुत्र सं० ठाकुर सुश्रावकेण भा० चमकू पुत्र सं० मांडणपौत्र कर्मण सहितेन श्रीअंचलगच्छे गुरुश्रीजयकेसरिसूरीणामुपदेशेन स्वश्रेयसे श्रोपद्मप्रभस्वामिबिंब कारितं प्रतिष्ठितं श्रीसंघेन चिरं विजयतां ॥ (८४ ) सं० १५०८ वर्षे आ० व० सोमे श्रीमालि ज्ञा० सा०............भार्या उत्तिंगदे श्रीअंचलगच्छे श्रीजयकेसरिसुरीणामुपदेशेन श्री बिंब कारितं ॥ (पंचतीर्थी) (૭૯) વડોદરાના શેઠ ગરબડદાસ વીરચંદ ઘીયાના ઘરદેરાસરની ધાતુમૂર્તિ ઉપરને લેખ. (૮૦) દરાપરાના જિનાલયની ધાતુમૂર્તિ ઉપરને લેખ. (૮૧) થરાદના શ્રી સુપાર્શ્વનાથ ચિત્ય (આમલીસેરી) ની ધાતુમૂર્તિ ઉપરને લેખ. (૮૨) લીચના મંદિરની ધાતુમૂર્તિ ઉપરને લેખ. (૮૩) વીસનગરના શ્રી શાંતિનાથજીના દેરાસરની ધાતુ પ્રતિમા ઉપરનો લેખ. (૮) પાટણના ખજુરીપાડાના શ્રી મનમોહન પાશ્વનાથજીના દહેરાસરના ગભારાની ધાતુ પંચતીર્થી ઉપરને લેખ. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034742
Book TitleAnchalgacchiya Pratishtha Lekho Part 01 and 02
Original Sutra AuthorN/A
AuthorParshwa
PublisherAkhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
Publication Year1971
Total Pages288
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy