SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ (७४) सं० १५०७ वर्षे माघ शुदि १३ शुक्र श्रीश्रीमाल वंशे व्य० जीदा १ पुत्र व्य० जेताणंद .२ पु० व्य० आसपाल ३ पु. ब्य० अभयपाल ४ पु० व्य० वांका ५ पु० व्य० श्रीवाउडि ६ पु. व्य. अणंत ७ पु. व्य. सरजा ८ पु० व्य० धीधा ९ पु० व्य० राजा १० पु० व्य० देपाल ११ पु० वसनाना १२ पु० व्य० राम १३ पु० व्य० भीना भार्या मांकू पुत्र वसाहर रयणायर सुश्रावकेण भा० गउरी पु० भूभव पौत्र लाडण वरदे भातृ समधरी सायर भ्रातृव्य सगराकरणसी सारंग वीका प्रमुख सर्व कुटुंब सहितेन श्रोअंचलगच्छे श्रीगच्छेश श्रीजयकेशरिसूरिणामुपदेशात् स्वश्रेयसे श्रीशांतिनाथ बिंब कारितं प्रतिष्ठितं श्रीसंघेन श्रीभवंतु ।। सं० १५०७ वर्षे माघ सुदि १३ शुके वीरवंशे सं० लीबा भार्या मोटी पुत्र सं० नारद सुश्रावकेण भा० जयरू सहितेन श्रीअंचलगच्छेश श्रीजयकेसरिसूरीणामुपदेशात् श्रीधर्मनायबिंब पितः श्रेयसे कारितं श्रीसंधेन च प्रतिष्ठितं श्रीर्भवतु पूज्यमानं विजयतां ॥ ( ७६ ) १५०७ ज्येष्ठ व० ५ गुरौ उएसवंशे मं० दूदा भा० माघलदे पुत्र मं० आंबासुश्रावकेण भा० भोली भ्रातृ सीधर देवर सहितेन श्रीअंचलगच्छे जयकेसरिसूरीणामुपदेशेन स्वश्रेयसे श्रीपार्श्वनाथबिंब कारितं प्रतिष्ठितं श्रीसंघेन (पंचतीर्थी) ( ७७ ) सं० १५०७ वर्षे ज्येष्ठ वदि ५ गुरौ श्री श्रीमालवंशे मं० पर्वत भार्या लाडी पुत्र मं० भोजा सुश्रावकेण भार्या भावलदे पुत्र मांडणमुख्यकुटुंब सहितेन श्रीअंचलगच्छनायक श्री जयकेसरिसूरीणामुपदेशेन-निजश्रेयसे श्रीशांतिनाथबिंब कारित प्रतिष्ठितं श्रीसंधेन श्रीरस्तु । ( ७८ ) संवत् १५०८ वर्षे वैशाख वदि १० रवौ ओसवंशे सिंधा भा० मचकू पु० सामन मार्यया बा० वीरूश्राविकया पुत्र रत्ना धर्मा कर्मा सहितया श्रोअंचलगच्छे श्रीगच्छेश श्रीजयकेसरिज़रीणामुपदेशेन स्वश्रेयसे श्रोशांतिनाथबिंब कारितं प्रतिष्ठितं श्रीसंघेन ॥ (૭૪) પાલીતાણાના ગામના મોટા દેરાસરની ધાતુમૂર્તિ ઉપરનો લેખ. (૭૫) થરાદના શ્રી મહાવીરસવામીના ચૈત્યની મૂર્તિ ઉપરને લેખ. (૭૬) છારા ગામના જિનાલયની ધાતુ પંચતીર્થી ઉપરને લેખ. (૭૭) ઘોઘાના શ્રી નવખંડા પાર્શ્વનાથજીના દેરાસરની ધાતુમૂર્તિ ઉપરને લેખ. (૭૮) ખંભાતના ચોકસીની પિળના શ્રી ચિન્તામણિપાર્શ્વનાથ જિનાલયની ધાતુમૂર્તિ ઉપરને લેખ. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034742
Book TitleAnchalgacchiya Pratishtha Lekho Part 01 and 02
Original Sutra AuthorN/A
AuthorParshwa
PublisherAkhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
Publication Year1971
Total Pages288
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy