SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ (६९) सं० १५०५ वर्षे माघ शुदि १० रवौ श्रीश्रीमालज्ञातीय श्रे० कर्मसी भा० हांसू पुत्र श्रे० नरपति सुश्रावकेण भा० नयणादे मुख्यसमस्तकुटुंबसहितेन मातृपितृ श्रेयोर्थ अंचलगच्छे गच्छाधिराज श्रीजयकेशरिसूरीश्वराणामुपदेशेन श्रीसुविधिनाथबिंब का० प्रतिष्ठितं श्रीसंघेन विभुं विजयतां । (७० ) सं० १५०५ वर्षे माघ शु० १० श्रीपद्मप्रभस्वामिबिंबं प्र० श्रीअंचलगच्छे श्रीप्रजाश्रीगच्छनायक श्रीजयाकरसूरीश्वराणामुपदेशेन ॥ ( ७१ ) सं० १५०५ वर्षे माघ सुदि १० रवौ उकेशवंशे मीठडीआ सा० साईआ भार्या सिरीआदे पुत्र सा० भोला सा सुश्रावकेण भार्या कन्हाई लधुभ्रातृ सा० महिराज हरराज पधराज भ्रातृव्य सा० सिरिपति प्रमुख समस्त कुटुंब सहितेन श्रीविधिपक्षगच्छपति श्रीजयकेशरसूरिणामुपदेशेन स्वश्रेयोर्थ श्रीसुविधिनाथबिंबं प्रतिष्ठितं श्रीसंघेन । आचन्द्रार्क विजयतां ॥ (७२) • सं० १५०५ वर्षे माघ वदि ९ सोमे श्रीओएसवंशे मीठडीआ शाखायां सा० मेघा भा० माणिकदे पु० सा० तिला सुश्रावकेण भा० दुल्हांदे प्रमुख समस्त कुटुंब सहितेन श्रीअंचलगच्छेश श्रीजयकेसरिसरीणामुपदेशेन मातृपित्रोः श्रेयसे श्रीपार्श्वनाथविबं का० प्र० श्रीसंघेन ॥ (७३) सं० १५०५ वर्षे फागुण सुदि २ शनौ कुपर्दशाखीय श्रीश्रीमालझातीय ५० आसपाल भा० तारू सुत सलहीयाकेन भा० फदकूसहितेन० श्रीअंचलगच्छेश श्रीश्रीश्रीजयकेसरिसूरीणामुपदेशेन निजश्रेयोर्थ श्रीअभिनंदननायबिंब कारितं प्रतिष्ठितं श्रीसंघेन ॥ श्रीः ॥ (१८) 21 श्री ऋषमप येत्य ( मोटा भारि)ी धातुभूति पर म. (૭૦) માણસાના નાના દેરાસરજીની ધાતુપ્રતિમા ઉપરને લેખ. (૭૧) પાલીતાણાના ગામના ગોડી પાર્શ્વનાથજીના જિનાલયની પ્રતિમા ઉપરને લેખ. (૭૨) અમદાવાદના શ્રી શાંતિનાથજીની પિળના શ્રી શાંતિનાથજીના દેરાની ધાતુમૂર્તિ ઉપરને લેખ. (૭૩) રાધનપુરના શ્રી શાંતિનાથના મંદિરની ધાતુમૂર્તિ ઉપરનો લેખ. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034742
Book TitleAnchalgacchiya Pratishtha Lekho Part 01 and 02
Original Sutra AuthorN/A
AuthorParshwa
PublisherAkhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
Publication Year1971
Total Pages288
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy