________________
१२
( ६३ )
संवत् १५०२ वर्षे कार्तिक वदिं २ शनौ ऊकेशज्ञातीय वं० गोत्रे सा० लोहट सुत सारंग भार्या सुहागदे पुत्र सादा भार्या सुहमादे स्वश्रेयोर्थ श्रीअंचलगच्छे श्रीगच्छेश श्रीजयकेशरिसूरीणामुपदेशेन श्री सुमतिनाथबिंबं कारितं प्रतिष्टितं श्रीसंघेन ॥ श्रीः ॥
( ६४ )
सं० १५०३ वर्षे ज्येष्ठ सुदि १० गुरौ उके० व० सा० रेडा भार्या रणत्री पुत्र पदसादाजीतकेन श्रोअंचलगच्छेश श्रीजयकेसरिसूरीणामुपदेशेन श्रीसंभवनाथबिंबं का० प्रतिष्ठितं च ॥ श्री ॥
( ६५ )
सं १५०३ वर्षे ज्येष्ठ शुदि १० बुधे पूज्यश्रीजय की र्त्तिसूरिपट्टे श्रीअंचलगच्छेश श्रीजयकेसरिसूरीणामुपदेशेन श्रीप्राग्वाटज्ञातीय सा० गांगा भार्या गंगादे पुत्र सा० आमा भार्या उमादे पुत्र सा० सहसा सुश्रावकेण भार्या संसारदे सहितेन स्वश्रेयोर्थं श्री मुनिसुव्रतस्वामिबिंबं का० श्रीसंघेन प्र० ।। (पंचतीर्थी)
( ६६ )
सं० १५०४ वर्षे फागु० ० ९ सोमे ऊकेश ज्ञा० सा० गोपा भा० रूदी पुत्र रूल्हाठाकुरभ्यां सहितेन श्रीअंचलगच्छे श्रीजयकेसरिसूरीणामुपदेशेन श्रीश्रेयांसबिंबं कारितं प्रतिष्ठित च ।
( ६७ )
संवत् १५०४ वर्षे वैशाख सुदि ३ शनौ श्रीअंचलगच्छे गच्छेश श्रीजयकेसरिसूरीणामुपदेशेन श्रीऊकेशवंशे मणीयलींबा भार्या वाहू पुत्र म० फाइयासुश्रावकेण भार्या हीरू सहितेन श्रीसुमतिनाथबिंबं कारितं प्रतिष्टितं श्रीसंघेन ॥
( ६८ )
सं० १५०५ वर्षे माघ सुदि १० रवौ श्रीश्रीमाल० सं० सामल भा० लाख दे त देवा भा० मेघू नाम्न्या देल्हा कुटुंबसहितया अंचलगच्छे श्रीजयकेशरसूरीणामुपदेशेन स्वश्रेयोर्थ श्री विमलनाथवित्रं कारितं प्रतिष्ठितं श्रीसंघेन ॥
(૩) જેસલમેરના શ્રી શાંતિનાથજીના મંદિરની પંચતીર્થી ઉપરના લેખ.
(१४) मनारसना श्री शालना महिर (रामघाट) नी प्रतिभा उपरना बेम.
(૬૫) પાટણના લીંખડીના પાડાના શ્રી શાંતિનાથજીના દહેરાના ગભારાની ધાતુપ ંચતીર્થી ઉપરના લેખ.
(૬૬) વડોદરાના શ્રી મહાવીરસ્વામીના દહેરાની ધાતુમૂર્તિ ઉપરના લેખ.
(૬૭) ખંભાતના માણેકચેાકના શ્રી શાંતિનાથજીના જિનાલયની ધાતુમૂર્તિ ઉપરના લેખ. (૬૮) લખનઉના શ્રી મહાવીરસ્વામીજી (સંધિ ટાલા)ના મંદિરની પંચતીર્થી ઉપરના લેખ.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com