SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ११ ( ५७ ) सं० १४९९ वर्षे का० सु० १२ सोमे प्राग्वाटवंशे विसा २० सा० द्रोणशाखायां सा० सोला पु० सा० षीमा पु० सा० उदयसि पु० सा० लडा पु० झांट भा० माल्हदे पु० सा० पारासापहिराजाभ्यां अंचलगच्छेश श्रीजयकीर्तिसूरीणामुपदेशेन निजश्रेयसे श्रीसुमतिनाथबिंबं का० प्र० च श्रीसंघेन । (46) सं० १४९९ वर्षे वैशाख वदि ५ गुरौ श्रीश्रीमालज्ञातीय सा० परवत पुत्र सा० हरंपति जयसिंहा भ्रातृ श्रीअंचलगच्छे कुडीशाखायां श्रीजयकीर्तिसूरीन्द्राणां उपदेशेन निजज्येष्ठ भ्रातृ सिंध भा० गांगी श्रेयसे श्रीशांतिनाथबिंबं कारितं प्रतिष्ठितं श्रीसंघेन ॥ ( ५९ ) सं० १५०१ वर्षे पौष वदि ९ शनौ श्रीअंचलगच्छेश श्रीजयकीर्त्तिसूरीणामुपदेशेन सा० कालू पत्नी कमलादे सुत सा० हरिसेनेन पत्नी माल्हणदे श्रेयोर्थं श्रीअजितनाथबिंबं कारितं श्रीसंघ प्रतिष्ठितं च । ( ६० ) संवत् १५०१ वर्षे फाल्गुण सुदि १२ गुरौ श्रीअंचलगच्छे श्रीजयकीर्त्तिसूरीणामुपदेशेन केशवंशे मं० गोपा भार्या मेलू पुत्र मं० जावड श्रावण संपूरी भार्यासहितेन श्रीधर्मनाथबिंबं कारितं प्रतिष्ठितं च संघेन ॥ श्री ॥ ( ६१ ) संवत १५३५ वर्षे का० वदि २ बुधे श्री श्रीमाल० श्रे० रहीया भा० वारू सुत मांडणकेन भा० अछबादे सुत हांसायुतेन श्रीअंचलगच्छे श्रीमाणिक्यकुंजरसूरीणामुपदेशेन श्रे० केल्हा सुत हाबाश्रेयसे श्रीसुमतिनाथबिंब' कारितं प्रतिष्ठितं श्रीसंघेन ॥ ( ६२ ) संवत् १५०१ वर्षे ज्येष्ठ सुदि १० रवौ श्रीअंचलगच्छेश श्रीजयकेसरीसूरीणामुपदेशेन श्री ऊकेशवंशे लालनशाषायां सो० हेमा भार्या हीपादे पुत्र सा० जयवड़ श्रावकेण जयतलदे भार्या सहितेन स्वश्रेयसे श्रीधर्मनाथबिंब कारितं स्वभावकैः प्रतिष्ठितं ॥ (૫૭) વડાદરાના પટાળીઆપેાળના શ્રી મનમેાહનપાર્શ્વનાથજીના જિનાલયની ધાતુમૂર્તિ ઉપરના લેખ. (૫૮) ડભાઈના શ્રી શાંતિનાથના દેરાની ધાતુપ્રતિમા ઉપરના લેખ. (૫૯) થરાદના શ્રી વાસુપૂજ્ય ચૈત્યની ધાતુપ્રતિમા ઉપરના લેખ. (१०) त्रायन (तजान्न पासे ) ना हेरासरनी धातुभूर्ति उपरना से. (११) वासा ( अहायस अहक्षिणा ) ना बिनासयनी धातुनी पंचतीर्थी उपरना बेम (૬૨) જેસલમેરના શ્રી ચંદ્રપ્રભસ્વામીના મંદિરની પ્રતિમા ઉપરના લેખ. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034742
Book TitleAnchalgacchiya Pratishtha Lekho Part 01 and 02
Original Sutra AuthorN/A
AuthorParshwa
PublisherAkhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
Publication Year1971
Total Pages288
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy