________________
१६
( ८५ )
संवत १५.. ............ राजसीह भा० मधौदरितयोः नमितं : (निमित्तं) आत्मश्रेयोर्थ श्रीविमलनाथबिंब' अंचलगच्छे श्रीजयकेसरसूरिभिः || वीजडलिग्रामे ॥
( ८६ )
सं० १५०९ वर्षे का० व० ३ शनौ श्रीनागर व्य० श्रे० राणा मा० रत्नादे सु० ० पाताकेन भा० हीरु पु० आंबा खीमा हरिदासलय सहितेन श्रीअंचलगच्छेश श्रीजयकेसरिसूरीनामुपदेशेन श्रीसंभवनाथबिंब का० प्र० श्रीसंघेन ॥ ( पंचतीर्थी )
( ८७ )
श्री १५०९ वर्षे मागशर शु० ५ शुक्रे प्रा० ज्ञा० शा० नाउ भार्या हासि पुत्र ठाकरशी भार्या आल्हा भ्रातृ वरसिंह भार्या सलाखु पुत्र चांदा भा० सोमी ठाकु पुत्र जयसिंह सहितेन अंचलगच्छे जयकेसरिसूरीणामुपदेशेन मूलनायक श्रीआदीश्वर प्र० चतुर्विंशति जिनपट्टकः ॥
( ८८ )
संवत् १५०९ वर्षे माघ सुदि ५ शुक्रे प्राग्वाटवंशे सं० कर्मट भा० मानु पुत्र ऊधरणेन भार्या सोहिणी पुत्र आल्हा वीसा नीसा सहितेन श्रीअंचलगच्छेश श्रीजयकेसूरिउपदेशेन स्वश्रेयसे श्रीवासुपूज्यस्वामिबिंब कारितं प्र० श्रीसंघेन
( ८९ )
सं० १५०९ वर्षे वैशाख शु० १३ शुक्रे श्रीश्रीमालज्ञातीय महं० रामा भा० मांकू पुत्र मं० बलिराज सुश्रावकेण भार्या बद्द्लादे० वृद्ध भ्रातृ महं० आसा लघु भ्रातृ महं० धना भ्रातृ पुत्र वीरा प्रमुख कुटुंब सहितेन श्रीअंचलगच्छगुरु श्रीजयकेसरिसूरीणामुपदेशेन स्वश्रेयसे श्रीवासुपूज्यबिंब का० प्र० श्रीसंघेन आचंद्रार्क विजयताम् ॥
( ९० )
सं० १५०९ वैशाख शु० १३ शुक्रे श्रीश्रीमालवंशे महं० मूलराज भा० शारू पु० मं० पंचायण सुश्रावकेण भा० सलपू पु० सूरा शिवदास हरिचन्द्र सहितेन श्रीअंचलगच्छेश श्रीजय केसरिसूरीणामुपदेशेन पत्नीश्रेयसे श्रीविमलनाथबिंब' का० श्रीसंघेन प्र० ॥
(८५) शाद्रा (अणुहायस अहक्षिला ) ना भंहिरनी धातुभूर्ति उपरना बेम.
(૮૬) પાટણના કનાસાના પાડાના મેઢા દેરાસરના શ્રી શાંતિનાથજીના ગભારાની ધાતુ પાંચતીર્થી ઉપરના લેખ.
(૮૭) પેથાપુરનાં બાવન જિનાલયની ધાતુની ચેાવિશી ઉપરના લેખ.
(૮૮) કરેડા (મેવાડ)ના શ્રી પાર્શ્વનાથજીના મંદિરની પંચતીર્થી ઉપરને લેખ. (૮૯) વલાદના જિનાલયની ધાતુમૂર્તિ ઉપરનેા લેખ.
(૯૦) અમદાવાદના શ્રી શાંતિનાથજીના દેરાની ધાતુમૂર્તિ ઉપરના લેખ.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com