SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ( ३० ) सं० १४८५ वर्षे माघ० शुदि ५ सोमे अंचलगच्छेश श्रीजयकीर्तिरीणामुपदेशेन ऊकेशवंशे सा० पूना भा० मेचू तत्पुत्रेण सा० सोमल श्रावकेण स्वश्रेयोऽर्थं श्रीसुमतिनाथबिंबं का० प्र० च सुश्रावक प्रवरैः || ( ३१ ) सं० १४८५ वर्षे फा० व० ६ गुरौ........सुत लाखा भा० झत्रकू..सले सरि सुत मेरा लखमण धनपाल युतेन........ श्रशांतिनाथबिंब श्रीअंचलगच्छे श्रीजय की र्तिसूरीणामुपदेशेन श्रेयोर्थं का० प्र० ॥ ( ३२ ) सं० १४८९ वर्षे वैशाष वदि ८ शुक्रे श्रीउकेशवंशे मणी सा० पासड भार्या पाल्हण - 'देवी सुत सा० सिवाकेन सा० सिधा मुख्य ४ जिनोनुजैः सहितेन स्वश्रेयसे श्रीआदिनाथबिंब श्रीअंचलगच्छेश श्रीजयकीर्त्तिसूरीन्द्राणामुपदेशेन कारितं प्रतिष्ठितं श्रीसंघेन || शुभं भवतु सर्वदा सर्वकुटुम्ब ॥ श्रीः ॥ ( ३३ ) संवत् १४८२ वर्षे फागुण... खौ ऊ० ज्ञा० सं० सहकल भा० .....ण श्री आदिनाथ बि.... पं................प्र० अचलगच्छे श्रीजयकीर्त्तिसू.. 11 ........ ( ३४ ) संवत् १४८३ वर्षे द्वि० वैशाख वदि ५ गुरौ श्री श्रीमाल ज्ञा० माहाजनीय महं० सांगा भार्या सुहडादे पुत्र नीबांकेन स्वपितृनाना श्रीसुमतिनाथबिंब श्रीअंचलगच्छे श्रीजयकीर्त्ति - सूरीणामुपदेशेन कारितं प्रतिष्ठितं श्रीसंघेन ॥ श्री ॥ ( ३५ ) सं० १४८३ वर्षे द्वि० वैशाख वदि ५ गुरौ श्रीप्राग्वाट ज्ञा० व्य० खीमसी भा० सारू पुत्र व्य० जेसाकेन पुत्र वीकन आसाभ्यां सहितेन श्रीमुनिसुव्रतस्वामिबिंब श्रीअंचलगच्छ नायक श्रीजयकीर्त्तिस्ररीणां उपदेशेन कारितं प्रतिष्ठितं श्री संघेन ॥ (૩૦) શ્રી શખેશ્વર તીના શ્રી પાર્શ્વનાથજીના મંદિરની ધાતુ પ્રતિમા ઉપરના લેખ. (૩૧) અમદાવાદના ચૌમુખજીના દેરાની ધાતુ પ્રતિમા ઉપરને લેખ. (૩૨) અનારસના રામચ`દ્રજીના મંદિરની પ્રતિમા ઉપરના લેખ. (૩૩) જીરાવલાના મંદિરમાં પ્રતિમાને એક પૃષ્ઠ ભાગને ખડિત ટુકડા પડેલા છે તે ઉપરના લેખ. (૩૪) જેસલમેરના શ્રી ચંદ્રપ્રભસ્વામીના મંદિરની પ્રતિમા ઉપરના લેખ. (૩૫) ઉદયપુર (મેવાડ) ના શ્રી શીતલનાથસ્વામીના મંદિરની પ્રતિમા ઉપરના લેખ. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034742
Book TitleAnchalgacchiya Pratishtha Lekho Part 01 and 02
Original Sutra AuthorN/A
AuthorParshwa
PublisherAkhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
Publication Year1971
Total Pages288
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy