________________
(२४) सं० १५१७ वर्षे फा० श्रीवीरवंशे श्रे० चांपा भार्या जासु पुत्र मालाकेन भ्रा० पद्मिजीभाई सहितेन अंचलगच्छे जयशेखरसूरीणामुपदेशेन स्वश्रेयसे श्रीसुमतिनाथविंबं का० ॥
(२५) ___ सं० १४७१ वर्षे माघ शु० १० शनौ प्राग्वाटवंशे विसा० २० व्य० दोणशाखा ठ० सोला पु० ठ० पीमा पु० ०० उदयसिंह पु० ठ० लडा भा० हकू पु० सा० झांबटेन श्री अंचलगच्छे श्रीमहीतिलकसूरीणामुपदेशेन पित्रोः श्रेयसे श्री मुनिसुव्रतस्वामिबिंबमुख्यश्चतुर्विशतिपट्टः का० प्रतिष्ठितश्च ।
(२६)
सं० १४७१ वर्षे माघ शुदि १० शनौ श्रीमाली सा० आसघर भा० तिलू पुत्रेण सा० हांसाकेन पितुः श्रेयसे श्रीअंचलगच्छे श्रीमहीतिलकसूरीणामुपदेशेन श्रोअजितनाथबिंबं कारितं प्रतिष्ठितं च ॥
___ सं० १४७१ वर्षे आषाढ शुदि २ रवौ श्री श्रीमाली परी० अमरसीह भा० रूपादे पुत्र परी० धांपा भा० धांधलदे पुत्र परी० भोजण भोलाभ्यां श्रीअंचलगच्छे श्रीजयतिलकसूरीणामुपदेशेन स्वपितुः पितृपितृव्य परी० लाखाकस्य च श्रेयसे श्रीकुंथुनाथमुख्यचतुर्विशतिपट्टः का० प्र०॥
(२८) सं० १४७३ वर्षे वैशाख वदि ७ शनौ श्रीश्रीमाल ज्ञातीय श्रेष्ठि देदा भार्या मचू पुत्र सं० खीमाकेन भार्या खेतलदे संग्राम मुख्यवहु पुत्र सहितेन श्रीधर्मनाथविबं सर्वश्रेयोऽर्थं श्रीअंचलगच्छे श्रीगच्छनायक श्रीजयकीर्तिसूरीणामुपदेशेन कारितं प्रतिष्ठापितं च श्रीभवतु ॥
(२९) संवत् १४७६ वर्षे मार्ग० सुदि १० रवौ श्रीउसवाल ज्ञातीय सा० भडा भार्या रामी पुत्र सा० पीमा भा० रूडी सुत सा० नामसीह भार्या मटकू। भार्या नामलदे पुत्र रत्नपाल सहितेन श्री श्रीअंचलगच्छे श्रोगच्छेश श्रीमेरुतुंगसूरीश्वर तत्पट्टे श्रीजयकीर्तिसूरि उपदेशेन श्रीमुनिसुव्रतस्वामिबिंबं चतुर्विशतीर्थ कर संयुक्तं कारितं ।। सकल कुटुंब आत्मश्रेयोर्थ ॥प्रतिष्ठितं श्रीसूरिभिः॥ (૨૪) પેથાપુરના બાવન જિનાલયની ધાતુ પ્રતિમા ઉપરનો લેખ. (૨૫) વડોદરાના પટોળી આ પિળના શ્રી મનમોહનપાશ્વનાથજીના દેહરાના ધાતુ વીશી
पट्ट पर बेम. (૨૬) ખંભાતના શ્રી ચિન્તામણિ પાર્શ્વનાથ જિનાલયની ધાતુ પ્રતિમા ઉપરને લેખ. (૨૭) અમદાવાદના શ્રી ચૌમુખ શાંતિનાથના જિનાલયની ધાતુ વીશી ઉપરનો લેખ. (૨૮) ખંભાતના આરપાડાના શ્રી શાંતિનાથ જિનાલયની ધાતુ પ્રતિમા ઉપરને લેખ. (૨૯) જેસલમેરના શ્રી ચંદ્રપ્રભસ્વામીના જિનાલયની ચાવીશી ઉપરનો લેખ.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com