SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ( १८) सं० १४६८ वर्षे कार्तिक वदि २ सोमे श्रीअंचलगच्छेश श्रे० कडूआकेन श्रे० मंडलिक भा० आल्हनाम मातापित्रौः श्रेयोऽर्थ श्रीपार्श्वनाथविंबं श्रीमेरुतुगसूरीणामुपदेशेन का० प्र० च सूरिभिः ॥ ( १९ ) सं० १४६८ वर्षे वैशाख शु० ३ गुरौ प्राग्बाट वं० मं० सामंत भा० ऊमल पु० मं० धर्मसीह भा० धर्मादे पु० मं० राउल बडूयाभ्यां श्रोशांतिनाथस्य बिंबं पंचतीर्थीरुपं श्रीमेरुतुंगसूरीणातुपदेशेन का० प्र० श्रीसूरिभिः । (२०) ___ सं० १४६९ वर्षे फा० वदि २ शनौ नागरज्ञातीय अलियाण गोत्र श्रे० का भार्या धाणू सुत डूग भ्रातृ सांगा श्रेयसे श्रीशांतिनाथविंबं का० प्र० अंचलगच्छ ना. श्रीमेरुतुंग सूरिभिः । ( २१ ) सं० १४६९ वर्षे माघ सुदि ६ रवौ श्रीअंचलगच्छे प्रग्बाट ज्ञातीय व्य० उदा भार्या चत्त तत्पुत्र जोला भार्या डमगादे तत्पुत्रेण व्य० मूंडनेन श्री गच्छेश श्रीमेरुतुंगसूरीणामुपदेशेन भ्राता श्रेयोर्थ श्रीपार्श्वनाथबिंबं कारितं प्रतिष्ठितं श्रीसूरिभिः । (२२) ___ सं० १४७० वर्षे चैत्र शुदि ८ गुरौ श्रीमाली श्रे० सांसण भार्या सुहागदे सुतेन श्रे० बाजाकेन निजश्रेयोर्थ श्रीअंचलगच्छे श्रीमेरुतुङ्गसूरीणामुपदेशेन श्री विमलनाथबिंब का० प्र० ॥ (२३) ___ सं० १४७९ वर्षे पौष व० ५ शुक्रे अंचलगच्छे कीर्तिसागरसूरीणामुपदेशेन श्रीमाल ज्ञा० परि० धना भ्रा० आदि सुतेन परि० हीरा कानजी पितृमात पुण्यार्थ श्रीचन्द्रप्रमजिनबिंबं स्थापितं ॥ (૧૮) શ્રી શંખેશ્વર તીર્થના શ્રી પાર્શ્વનાથજીના જિનાલયની ધાતુમૂર્તિ ઉપરને લેખ. (૧૯) વડોદરાના શ્રી મહાવીરસ્વામીના જિનાલયની ધાતુ પંચતીર્થી ઉપરને લેખ. (૨૦) ગુરૂ-બીકાનેરના શ્રી શાંતિનાથજીના મંદિરની પંચતીર્થી ઉપરને લેખ. (૨૧) અજિમગંજ (મુર્શિદાબાદ જલો) ના શ્રી સુમતિનાથજીના મંદિરની ધાતુમૂર્તિ ઉપરનો લેખ. (૨૨) અમદાવાદના શ્રી મહાવીર સ્વામીના જિનાલયના ગભારાની ધાતુ પ્રતિમા ઉપરનો લેખ. (૨૩) માણસાના મોટા દેરાસરની ધાતુ પ્રતિમા ઉપરને લેખ. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034742
Book TitleAnchalgacchiya Pratishtha Lekho Part 01 and 02
Original Sutra AuthorN/A
AuthorParshwa
PublisherAkhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
Publication Year1971
Total Pages288
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy