SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ सं० १४८३ वरषे वीशाख वदि १३ गरु ओसवंशे दुधडसाष अंचलगच्छ श्रीजयकीर्तिसूरे (उपदेशेन) साह लषमसी साह भीमल साह देवल साह सारंग साह झाझा भार्या बाई मेधूं साह पूंजा भजा देरी वा कानी । (३७) __ संवत १४८३ वरपे वीशाष वदि १३ गरू उसवंशे दुधडसा अंचलगच्छे श्रीजयकीर्तिसूरे (उपदेशेन) साह लषमसी साह भीमल साह देवल साह सारंग सुत साह ढोसा भार्या लखमादे साह चांपा डूंगर साह मोषा देरी करावी सही । ( ३८ ) संवत १४८३ वर्षे प्रथमवैशाष सुदि १३ गुरौ श्रीअंचलगच्छे श्रीमेरुतुंगसूरीणां पट्टो. द्धरण श्रीजयकोर्तिसूरीश्वरगुरु (रो) रुपदेशेन सा० सारंग भार्या पन्नापदे पुत्र ठोसा भार्या लषमादे सा० चांपा सा० डूंगर सारंगसुत सा० झांझा भार्या कउतिगदे पुत्र सा० पूंजा देव(हारी बि श्रीदेवगुरुप्रसादात् कारापिता । (३९) ___ संवत १४८३ वर्षे प्रथमवैशाष सुदि १३ गुरौ श्री अंचलगच्छे श्रीमेरुतुंगसूरीणां पट्टो. द्धरण श्रीगच्छाधीश्वर श्रींजयकीर्तिसूरीश्वरसुगुरूपदेशेन पत्तनवास्तव्य ओसवालज्ञातीय मीठडीया सा० संग्रामसुत सा० सलषणसुत सा० तेजो भार्या तेजलदे तयोः पुत्राः सा० डीडा सा० पीमा सा० भूरा सा काला सा० गांगा सा० डीडा सुत सा० नागराज सा० कालासुत सा० पासा सा० जीवराज सा० जिणदास सा० तेजा द्वितीयभ्राता सा० नरसिंह भार्या कउतिगदे तयोः पुत्रौ सा० पासदत्त सा० देवदत्त श्रीजीराउला श्रीपार्श्वनाथस्य चैत्ये देहरी ३ कारापिता श्रीदेवगुरुप्रसादात् प्रवर्द्धमानभद्रं मांगलिकं भूयात् ॥ (४०) संवत १४८३ वर्षे प्रथमवैशाष शुदि १३ गुरौ श्रीअंचलगच्छे श्रीमेरुतुंगसूरीणां पट्टो. द्धरण श्रीजयकीर्तिमरीश्वरसुगुरूपदेशने पत्तनवास्तव्य ओसवालज्ञातीय भीठडीया सा० संग्रामसुत सा० सलषण सुत सा० तेजा भार्या तेजलदे तयोः पुत्राः सा० डीडा सा० भीमा सा० भूरा सा० काला सा० गांगा सा० डीडासुत सा० नागराज सा० कालासुत सा० पासा सा० जीव(૩૬) શ્રી જીરાવાલા તીર્થની દેવકુલિકા નં. ૨૮ ઉપરનો લેખ. (૩૭) શ્રી જીરાવલા તીર્થની દેવકુલિકા નં. ૨૯ ઉપરને લેખ. (૩૮) ઉપરોક્ત દેવકુલિકાની બારશાખ ઉપરને લેખ. (૩૯) શ્રી જીરાવલા તીર્થની દેવકુલિકા નં. ૩૦ ઉપરનો લેખ. (૪૦) શ્રી જીરાવલા તીર્થની દેવકુલિકા નં. ૩૧ ઉપરને લેખ. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034742
Book TitleAnchalgacchiya Pratishtha Lekho Part 01 and 02
Original Sutra AuthorN/A
AuthorParshwa
PublisherAkhil Bharat Anchalgaccha Vidhipaksha Shwetambar Jain Sangh
Publication Year1971
Total Pages288
LanguageGujarati
ClassificationBook_Gujarati
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy